विभाषा छन्दसि

1-2-36 विभाषा छन्दसि एकश्रुति

Kashika

Up

index: 1.2.36 sutra: विभाषा छन्दसि


छन्दसि विषये विभाषा एकश्रुतिर्भवति। पक्षान्तरे त्रैस्वर्यम् एव भवति। वा इति प्रकृते विभाषाग्रहणं यज्ञकर्मणि इत्यस्य निवृत्त्यर्थम्। तेन अयं स्वाध्यायकालेऽपि पाक्षिक ऐकश्रुत्यविधिर्भवति। इषे त्वोर्जे त्वा। इषे त्वोर्जे त्वा। अग्न आयाहि वीतये। अग्न आयाहि वीत्ये। अग्निमीले पुरोहितम्। अग्निमीले पुरोहितम्। शं नो देवीरभैष्टये। शं नो देवीरभैष्टये।

Siddhanta Kaumudi

Up

index: 1.2.36 sutra: विभाषा छन्दसि


छन्दसि विभाषा एकश्रुतिः स्यात् । व्यवस्थितविभाषेयम् । संहितायां त्रैस्वर्यम् । ब्राह्मणे एकश्रुतिर्बह्वृचानाम् । अन्येषामपि यथासंप्रदायं व्यवस्था ।