1-2-33 एकश्रुति दूरात् सम्बुद्धौ
index: 1.2.33 sutra: एकश्रुति दूरात् सम्बुद्धौ
त्रैस्वर्ये पदानां प्राप्ते दूरात् सम्बुद्धावैकश्रुत्यं विधीयते। एका श्रुतिर्यस्य तदिदम् एकश्रुति। एकश्रुति वाक्यं भवति। दूरात् सम्बोधयति येन वाक्येन तत् सम्बोधनं सम्बुद्धिः। न एकवचनं सम्बुद्धिः। स्वराणामुदात्तादीनामविभागो भेदति रोधानम् एकश्रुतिः। आगच्छ भो माणवक देवदत्त3। दूरातिति किम्? आगच्छ भो माणवक देवदत्त।
index: 1.2.33 sutra: एकश्रुति दूरात् सम्बुद्धौ
दूरात्संबोधने वाक्यमेकश्रुतिः स्यात् । त्रैस्वर्यापवादः । आगच्छ भो माणवक ।
index: 1.2.33 sutra: एकश्रुति दूरात् सम्बुद्धौ
इह यद्यप्यामन्त्रितान्तस्य पदस्याप्यभिमुखीकरणं प्रति सामर्थ्यम्, तथापि ह्यर्थविशेषस्य कस्यचिदनुष्ठेयतया । संबोधनाउसंबुद्धिः, अन्तर्भावितण्यर्थो बुद्धिः, तथा च संबोधयति येनेति णिच् प्रयुक्तः, तत्र च वाक्यस्यैव करणभावो न पदस्येति मत्वाह - एकश्रुति वाक्यं भवतीति । कतरत्पुनस्तदित्यत आह - दूरादिति संबोधनं संबुद्धिरिति । अनेनान्वर्थस्य संबुद्धिशब्दग्रहणं न पारिभाषिकस्येति दर्शयति । पारिभाषिकस्य हि ग्रहणे, देवा ब्राह्मणा इत्यत्र न स्यात् । अन्वर्थग्रहणं च दूरादित्यनेन सम्बन्धाल्लभ्यते, न ह्यामन्त्रितैकवचनस्य दूरत्वमदूरत्वं वा सम्भवति । संबोधनस्य तु क्रियारूपत्वाद् अपादानतया दूरादिति विशेषणसम्भवात् । दूरत्वं च न देशस्वरूपागतमाश्रीयते, अनवस्थितत्वात्; किन्तु सम्बोधनक्रियापेक्षया दूरत्वम् । यावति देशे प्राकृतप्रयत्नोच्चारितं सम्बोध्यमानेन न श्रूयते, किन्त्वधिकं प्रयत्नमपेक्ष्यते, तत्संबुद्धौ दूरं भवति । स्वराणामित्यादि । एकश्रुतिउस्वरूपाख्यानम्, भेदीतरोधानमित्यनन्तरोक्तस्यैव विवरणम् । आगच्छत्यादि । दूराद्धूते वाक्यस्य टेः प्लुतः उदातः, परिशिष्टमेकश्रुति । ननु च प्लुतैकश्रुत्योर्द्वयोरपि दूरात्संबोधनं द्योत्यमिति फलैक्याद्विकल्पो युक्तः, कथं समावेशः ? उच्यते, वाक्यमेव प्रतिपादकत्वात् संबुद्धौ करणं प्लुतैकश्रुतीत्यस्यैव संस्कारमात्रम्, यथा-विषयग्रहणे चक्षुष उन्मीलनादि, तत्कुतः समानफलत्वमिति वाक्यापेक्षया च समावेशः । अन्त्याजपेक्षया तु बाध्यबाधकभाव एव । प्रत्युदाहरथणे त्रैस्वर्यमेव भवति । तत्राङ् ऽउपसर्गाश्चाभिवर्जम्ऽ इत्याद्यौदातः । गच्छेति तिङ्न्तस्यऽतिङ्ङतिङःऽ इति निघातः । भोःशब्दः ऽनिपाता आद्यौदाताःऽ इति आद्यौदातः, शेषयोरामन्त्रितनिघातः ॥