वञ्चिलुञ्च्यृतश्च

1-2-24 वञ्चिलुञ्च्यृतः च कित् सेट् क्त्वा वा

Kashika

Up

index: 1.2.24 sutra: वञ्चिलुञ्च्यृतश्च


वञ्चि लुञ्चि ऋत् - इत्येतेभ्यः परः क्त्वा प्रत्ययः सेट् वा न किद् भ्वति । वचित्वा, वञ्चित्वा ; लुचित्वा, लुञ्चित्वा ; ऋतित्वा, अर्तित्वा । ऋतेरीयङ् 3.1.29 आर्धधातुके विकल्पितः (आयादयः... 3.1.31) । स यत्र पक्षे न अस्ति तत्रेदमुदाहरणम् । सेडित्येव - वक्त्वा ॥

Siddhanta Kaumudi

Up

index: 1.2.24 sutra: वञ्चिलुञ्च्यृतश्च


सेट् क्त्वा किद्वा । वचित्वा । वञ्चित्वा । लुचित्वा । लुञ्चित्वा । ऋतित्वा । अर्तित्वा ॥

Padamanjari

Up

index: 1.2.24 sutra: वञ्चिलुञ्च्यृतश्च


ऽवञ्चु गतौऽ भौवादिः, ऽवञ्चु प्रलम्भनेऽ चुरादिः,सोऽपि गृह्यते, ऽअनित्यण्यन्ताश्चुरादयःऽ इति । ऽलुञ्च अपनयनेऽ, ऋतिः सौत्रो धातुः ऽऋतेरीयङ्ऽइति, स च घृणायां वर्तते ॥