1-2-23 न उपधात् थफान्तात् वा कित् न सेट् क्त्वा
index: 1.2.23 sutra: नोपधात्थफान्ताद्वा
निष्ठा इति निवृत्तम् । नकारोपधाद् धातोः थकारान्तात् फकरान्ताच् च परः क्त्वा प्रत्ययः सेट् वा न किद् भवति । ग्रथित्वा, ग्रन्थित्वा ; श्रथित्वा, श्रन्थित्वा ; गुफित्वा, गुम्फित्वा । नोपधादिति किम् ? रेफित्वा ; गोफित्वा । थफान्तादिति किम् ? स्रंसित्वा ; ध्वंसित्वा ॥
index: 1.2.23 sutra: नोपधात्थफान्ताद्वा
सेट् क्त्वा कित्स्याद्वा । श्रथित्वा । श्रन्थित्वा । गुफित्वा । गुम्फित्वा । नोपधात्किम् । कोथित्वा । रेफित्वा ॥
index: 1.2.23 sutra: नोपधात्थफान्ताद्वा
निष्ठेति निवृतमिति । पूर्वसूत्रे चानुकृष्टत्वात् । गुफित्वेति । ऽगुफ गुम्फ ग्रन्थनेऽ । रेफित्वेति । ऽरिफ कत्थनयुद्धनिन्दाहिंसादानेषुऽ । अथैतद्विकल्पाभावेऽपि ऽरलो व्युपधाद्ऽ इति विकल्पोऽत्र कस्मान्न भवति ? नोपधग्रहणसामर्थ्यात् । ननु ऋकारोपधो नोपधग्रहणस्य व्यावर्त्यः सम्भवति ऽऋफ हिंसायाम्ऽ- अर्फित्वेति, नैतदस्ति; त्रैशब्द्यं ह्यनयोर्धात्वोर्भवति । सति तावत्, अनोपधस्य ऽन क्त्वा सेट्ऽ इति निषेधे सति अर्फित्वेति भवति, नोपधस्य त्वस्मिन्विकल्पे-ऋफित्वेति । असत्यपि नोपधग्रहणे सर्वत्रास्मिन्विकल्पे प्रवृतेऽपीदमेव रूपत्रयं भवति । अन्तग्रहणं ज्ञापनार्थम्-यत्नमन्तरेणास्मिन्प्रकरणे न तदन्तविधिर्भवतीति, तेनोतरसूत्रे ऽऋतःऽ इति धातुर्गृह्यते, न ऋदन्तः ॥