1-2-21 उत् उपधात् भावादिकर्मणोः अन्यतरस्याम् कित् न सेट् निष्ठा
index: 1.2.21 sutra: उदुपधाद्भावादिकर्मणोरन्यतरस्याम्
निष्ठा सेट् न कित् इति वर्तते । उदुपधाद् धातोः परो भावे आदिकर्मणि च वर्तमानो निष्ठाप्रत्ययः सेट् अन्यतरस्यां न किद् भवति । द्युतितमनेन, द्योतितमनेन ; प्रद्युतितः, प्रद्योतितः ; मुदितमनेन, मोदितमनेन ; प्रमुदितः, प्रमोदितः । उदुपधातिति किम् ? लिखितमनेन । भावादिकर्मणोः इति किम् ? रुचितं कार्षापणं ददाति । सेट् इत्येव - प्रभुक्त ओदनः । व्यवस्थितविभाषा चेयम्, तेन शब्विकरणानाम् एव भवति ; गुध परिवेष्टने (दिवादिगणः) - गुधितम् इत्यत्र न भवति ॥
index: 1.2.21 sutra: उदुपधाद्भावादिकर्मणोरन्यतरस्याम्
उदुपधात्परा भावादिकर्मणोः सेण्निष्ठा वा किन्न स्यात् । द्युतितम् । द्योतितम् । मुदितम् । मोदितं साधुना । प्रद्युतितः । प्रद्योतितः । प्रमुदितः । प्रमोदितः साधुः । उदुपधात्किम् । विदितम् । भावेत्यादि किम् । रुचितं कार्षापणम् । सेट्किम् । क्रुष्टम् ।<!शब्विकरणेभ्य एवेष्यते !> (वार्तिकम्) ॥ नेह । गुध्यतेर्गुधितम् ॥
index: 1.2.21 sutra: उदुपधाद्भावादिकर्मणोरन्यतरस्याम्
उदुपधाद्भावादिकर्मणोरन्यतरस्याम् - उदुपधाद्भावादिकर्मणोः । भावे उदाहरति — मुदितमित्यादि । आदिकर्मण्युदाहरति — प्रद्युतितः प्रद्योतितः साधुरिति । आदिकर्मणि कर्तरि क्तः । उदुपधात्क , विदितमिति.॒विद ज्ञानेट इति वेत्तेः रूपम् । गुध्यतेर्गुधितमिति ।गुध परिवेष्टने॑दिवादिः सेट्कः ।
index: 1.2.21 sutra: उदुपधाद्भावादिकर्मणोरन्यतरस्याम्
द्यौतितमिति । ऽद्यौत दीप्तौऽ नपुंसके भावे क्तः । प्रद्यौतित इति । ऽआदिकर्मणि क्तः कर्तरि चऽ इति कर्तरि क्तः । मुदितमिति । ऽमुदी हर्षे ऽ । लिखितमिति । शब्विकरणानामेवेति न तावत् स्थितमित्यशब्विकरणोऽपि लिखिः प्रत्युदाहृतः । एवं प्रभुक्त इतिं । स्थिते तस्मिन् खिटिकिटी भौवादी, क्रुशिश्च; खिटितं क्रुष्टमिति प्रक्युदाहर्तव्यम् ॥