मृषस्तितिक्षायाम्

1-2-20 मृषः तितिक्षायाम् कित् सेट् निष्ठा

Kashika

Up

index: 1.2.20 sutra: मृषस्तितिक्षायाम्


मृषेर्धातोः तितिक्षायामर्थे निष्ठा सेट् न किद् भवति । तितिक्षा क्षमा । मर्षितः, मृषितवान् । तितिक्षायाम् इति किम् ? अपमृषितं वाक्यमाह ॥

Siddhanta Kaumudi

Up

index: 1.2.20 sutra: मृषस्तितिक्षायाम्


सेण्निष्ठाकिन्न स्यात् । मर्षितः । मर्षितवान् । क्षमायां किम् । अपमृषितं वाक्यम् । अविस्पष्टमित्यर्थः ॥

Balamanorama

Up

index: 1.2.20 sutra: मृषस्तितिक्षायाम्


मृषस्तितिक्षायाम् - मृषस्तितिक्षायाम् । तितिक्षा — क्षमा । सेण्निष्ठा किन्नेति — शेषपूरणमिदम् ।निष्ठा शी॑ङित्यतो निष्ठेति,न क्त्वा से॑डित्यतः सेण्नेति,असंयोगा॑दित्यतः किदिति चानुवर्तत इति भावः ।

Padamanjari

Up

index: 1.2.20 sutra: मृषस्तितिक्षायाम्


इदमेव तितिक्षाग्रहणं ज्ञापकम्-अनेकार्था धातव इति; अन्यथा मृषिस्तितिक्षायामेव पठ।लेत इति तदपार्थकं स्यात् । अपमृषितमिति । अविस्पष्टमित्यर्थः ॥