1-2-16 विभाष उपयमने कित् आत्मनेपदेषु सिच् यमः
index: 1.2.16 sutra: विभाषोपयमने
यमः सिजात्मनेपदेषु इति वर्तते । यमेर्धातोः उपयमने वर्तमानात् परः सिच् प्रत्ययो विभाषा किद् भवति आत्मनेपदेषु परतः । उपायत कन्याम्, उपायंस्त कन्याम् ; उपायत भार्याम्, उपायंस्त भार्याम् । उपयमनं स्वीकरणम्, विवाहः, दारकर्म, पाणिग्रहणम् इत्यर्थः । उपाद्यमः स्वकरणे 1.3.56 इत्यात्मनेपदम् ॥
index: 1.2.16 sutra: विभाषोपयमने
यमः सिच् किद्वा स्याद्विवाहे । रामः सीतामुपायत । उपायंस्त वा । उदवोढेत्यर्थः । गन्धनाङ्गे उपयमे तु पूर्वविप्रतिषेधान्नित्यं कित्त्वम् ।