1-2-15 यमः गन्धने कित् आत्मनेपदेषु सिच्
index: 1.2.15 sutra: यमो गन्धने
सिच् , आत्मनेपदेषु इति वर्तते । यमेर्धातोर्गन्धने वर्तमानात् परः सिच् प्रत्ययः किद् भवति आत्मनेपदेषु परतः । गन्धनं सूचनं, परेण प्रच्छाद्यमानस्यावद्यस्याविष्करणम् । अनेकार्थत्वाद् धातूनां यमिस्तत्र वर्तते । उदायत, उदायसाताम्, उदायसत । सूचितवानित्यर्थः । सिचः कित्त्वादनुनासिकलोपः । आङो यमहनः 1.3.28 इत्यात्मनेपदम् । गन्धन इति किम् ? उदायंस्त पादम्, उदायंस्त कूपादुदकम् । उद्धृतवानित्यर्थः । सकर्मकत्वेऽपि समुदाङ्भ्यो यमोऽग्रन्थे 1.3.75 इत्यात्मनेपदम् ॥
index: 1.2.15 sutra: यमो गन्धने
सिच्कित्सयात् । गन्धनं सूचनं परदोषाविष्करणम् । उदायत । गन्धने किम् ? उदायंस्त पादम् । आकृष्टवानित्यर्थः ॥
index: 1.2.15 sutra: यमो गन्धने
यमो गन्धने - यमो गन्धने । सिच्कित्स्यादिति । शेषपूरणम् । सिचः कित्त्वे मकारस्य 'अनुदात्तोपदेशे' ति लोपः ।
index: 1.2.15 sutra: यमो गन्धने
ननु यमिरुपरमे पठ।ल्ते, कथं गन्धने वर्तत इत्यत आह - अनेकार्थत्वादिति । उदायतेति । परावद्यं स्वयं प्रकाशितवानित्यर्थः । उदायंस्त पादमिति । अपकृष्टवानित्यर्थः ॥