8-3-63 प्राक् सितात् अड्व्यवाये अपि पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः
index: 8.3.63 sutra: प्राक्सितादड्व्यवायेऽपि
सेवसित 8.3.70 इति वक्ष्यति। प्राक् सितसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः तत्र अड्व्यवायेऽपि मूर्धन्यो भवति इत्येवं तद् वेदितव्यम्, अपिशब्दादनड्व्यवायेऽपि। वक्ष्यति उपसर्गात् सुनोतिसुवतीति षत्वम्। अभिषुणोति। परिषुणोति। वषुणोति। निषुणोति। अभ्यषुणोति। पर्यषुणोत्। व्यषुणोत्। न्यषुणोत्।
index: 8.3.63 sutra: प्राक्सितादड्व्यवायेऽपि
सेवसित <{SK2275}> इत्यत्र सितशब्दात्प्राग् ये सुनोत्यादयस्तेषामड्व्यवायेऽपि षत्वं स्यात् । न्यषेधत् । न्यषेधीत् । न्यषेधिष्यत् ॥
index: 8.3.63 sutra: प्राक्सितादड्व्यवायेऽपि
ठिण्कोःऽ इति पञ्चमीनिर्देशाद्व्यवाये न प्राप्नोतीति वचनम् । अडित्यागमस्य ग्रहणम्, न प्रत्याहारस्य । एतच्च'हयवरट्' इत्यत्रोपपादितम् । प्राक् सितसंशब्दनादिति ।'परिनिविभ्यः सेवसित' इत्यतः । अपिग्रहणं किम् ? अव्यवधानेऽपि यथा स्यात्, अन्यथा विशेषवचनाद्व्यवाय एव स्यात् । अभ्यषुणोदिति ।'षुञ् अभिषेवे' , लङ्,'स्वादिभ्यः श्नुः' , अडागमः, पागेव यणादेशात् षत्वम्; कृते वा यणि यकारमेवेणमाश्रित्य षत्वम् ॥