निर्वाणोऽवाते

8-2-50 निर्वाणः अवाते पदस्य पूर्वत्र असिद्धम् निष्ठातः नः

Kashika

Up

index: 8.2.50 sutra: निर्वाणोऽवाते


निर्वाणः इति निस्पूर्वाद् वातेरुत्तरस्य निष्ठतकारस्य नकारो निपात्यते, न चेद् वाताधिकरणो वात्यर्थो भवति। निर्वाणः अग्निः। निर्वाणः प्रदीपः। निर्वाणः भिक्षुः। अवाते इति किम्? निर्वातः वातः। निर्वातं वातेन। निर्वाणः प्रदीपो वातेन इत्यत्र तु प्रदीपाधिकरणो वात्यर्थः, वातस्तु तस्य करणम् इति भवत्येव नत्वम्।

Siddhanta Kaumudi

Up

index: 8.2.50 sutra: निर्वाणोऽवाते


अवाते इति छेदः । निर्पूर्वाद्वातेर्निष्ठातस्य नत्वं स्याद्वातस्चेत्कर्ता न । निर्वाणोऽग्निर्मुनिश्च । वाते तु निर्वातो वातः ॥

Balamanorama

Up

index: 8.2.50 sutra: निर्वाणोऽवाते


निर्वाणोऽवाते - निर्वाणोऽवाते । कर्ता नेति । निरित्युपसर्गपूर्वो वाधातुर्विनाशे वर्तते, उपरमे च । तस्मिन् धात्वर्थे यदिवायुः कर्ता तदा नत्वं नेत्यर्थः । वनिर्वाणोऽग्निर्मुनिर्वेति । नष्ट, उपरत इति क्रमेणार्थः ।गत्यर्थाकर्मके॑त्यादिना कर्तरि क्तः । निर्वातो वात इति । अत्र वातस्य कर्तृत्वान्नत्वं नेति भावः ।निर्वाणो दीपो वातेने॑त्यत्र तु वातस्य करणत्वे विवक्षितत्वात्कर्तृत्वाऽभावान्नत्वं निर्वाह्रम् । भावे तु निर्वातं वातेन ।

Padamanjari

Up

index: 8.2.50 sutra: निर्वाणोऽवाते


वाताधिकरण इति । वातकर्तृक इत्यर्थः । यदि'वातश्चेदभिधेयो न भवति' इत्यर्थः स्यात्, तदा निर्वातो वात इत्यत्रैव प्रतिषेधः स्याद्यत्र कर्तरि क्तः; यत्र तु भावे तत्र न स्यात् - निर्वातं वातेनेति । निर्वाणोऽग्निरिति । उपशान्त इत्यर्थः । निर्वाणो भिक्षुरिति । उपरत इत्यर्थः । वातस्तु करणमिति । यथासम्भवं करणत्वे हेतौ वा तृतीया द्रष्टव्या । यथा तु वार्तिकं तथा भावे प्रतिषेधो न भवति, निर्वाणं वातेनेत्येव भवति ॥