उदन्वानुदधौ च

8-2-13 उदन्वान् उदधौ च पदस्य पूर्वत्र असिद्धम् मतोः वः सञ्ज्ञायाम्

Kashika

Up

index: 8.2.13 sutra: उदन्वानुदधौ च


उदन्वानिति उदकशब्दस्य मतावुदन्भावो निपात्यते उदधावर्थे, संज्ञायां विषये च। उदन्वान् नाम ऋषिः यस्य औदन्वतः पुत्रः। उदधौ उदन्वान्। यस्मिन्नुदकं धीयते स एवमुच्यते। उदधाउ इति किम्? उदकवान् घटः इत्यत्र तु दधात्यर्थो न विवक्ष्यते। किं तर्हि? उदकसत्तासम्बन्धसामान्यम्।

Siddhanta Kaumudi

Up

index: 8.2.13 sutra: उदन्वानुदधौ च


उदकस्य उदन्भावो मतौ उदधौ संज्ञायं च । उदन्वान् समुद्रः ऋषिश्च ॥

Balamanorama

Up

index: 8.2.13 sutra: उदन्वानुदधौ च


उदन्वानुदधौ च - उदन्वानुदधौ च । उदधौ संज्ञायां चेति । वस्तुतस्तु उदन्वांश्चेत्येव सूत्रयितुमुचितं, संज्ञायामित्यनुवृत्त्यैव समुद्रेऽपि उदन्वच्छब्दस्य सिद्धत्वात् ।

Padamanjari

Up

index: 8.2.13 sutra: उदन्वानुदधौ च


उदन्वान्नाम ऋषिरिति । यस्य च कामवर्षो पर्जन्यः - यस्मिन्नुदकं धीयत इति, स पुनस्तटाकादिः ।'कर्मण्यधिकरणे च' इति किप्रत्ययः,'पेषंवासवाहनधिषु च' इति उदकस्योद्भावः । उदकसतासम्बन्धसामान्यमिति । तच्च देवदतादिष्वपि सम्भवति । असंज्ञार्थं वोदधिग्रहणम् ॥