7-4-70 अतः आदेः अभ्यासस्य लिटि दीर्घः
index: 7.4.70 sutra: अत आदेः
अभ्यासस्य आदेः अकारस्य दीर्घो भवति लिटि परतः। अतो गुणे पररूपत्वस्य अपवादः। आट, आटतुः, आटुः। आदेः इति किम्? पपाच। पपाठ।
index: 7.4.70 sutra: अत आदेः
अभ्यासस्यादेरतो दीर्घः स्यात् । पररूपापवाद । एधामास । एधामासतुरित्यादि ॥ एधिता । एधितारौ । एधितारौ । एधितारः । एधितासे । एधितासाथे ॥
index: 7.4.70 sutra: अत आदेः
अभ्यासस्यादेरतो दीर्घः स्यात् । आत । आततुः । आतुः । आतिथ । आतथुः । आत । आत । आतिव । आतिम । अतिता । अतिष्यति । अततु ॥
index: 7.4.70 sutra: अत आदेः
अतः आदेः - ततश्च अनुप्रयुज्यमानादस्धातोर्लिटि भूभावनिवृत्तौ णलि एधामस् अ इति स्थिते द्वित्वे हलादिः शेषे अ अस् इति स्थिते सवर्णदीर्घं बाधित्वा अतो गुण इति पररूपे प्राप्ते — अत आदेः । 'अत्र लोप' इत्यस्मादभ्यासस्येत्यनुवर्तते । 'दीर्घ इण' इत्यतो दीर्घ इतीति च । तदाह — अभ्यासस्येति । अत्र यद्वक्तव्यं तन्नामधातुप्रक्रियायाम् 'अ इवाचरति अती' त्यादिग्रन्थस्य व्याख्यानावसरे वक्ष्यते । एधामासेति । नचाऽत्रानुप्युज्यमानाभ्यामस्तिभूभ्यामाम्प्रत्ययवदित्यात्मनेपदं शङ्क्यं, तत्र कृञ्ग्रहणेन प्रत्याहारग्रहणाऽभावस्य भाष्ये उक्तत्वात् । एधामासतुरित्यादीति । एधामासुः । एधामासिथ । एधामासथुः । एधामास । एधामासिव । एधामासिम । इति लिट्प्रक्रिया । एधितेति । लुटस्तादेशे एध्-त इति स्थिते शबपवादस्तस् । लुटः प्रथमस्येति डा । टिलोपः । एधितेति रूपम् । दीधीवेवीटामिति लघूपधगुणो न । एधिताराविति । लुट आताम् । तास् इट् । आतामित्यस्य रौभावः । रि चेति सलोपः । एधितार इति । झस्य रस् । तास् । इट् । रि चेतिसलोपः । रुत्वविसर्गौ । एधितास इति । थासः से । तास् इट् । तासस्त्योरिति सलोपः । एधितासाथे इति । आथाम् टेरेत्वं ।तास् । इट् ।
index: 7.4.70 sutra: अत आदेः
ठादेःऽ इति वचनादत्र तदन्तविधिर्न भवति, लिटीत्यनुवर्तते, किद्ग्रहणं तु निवृतम् । ठतो गुणेऽ पररूपत्वे प्राप्ते दीर्घत्वमिदमारभ्यते । तपरकरणं किम् ? दीर्घस्य मा भूत् - ठाच्छि आयामेऽ, आच्छ, आञ्च्छतुः, आञ्छुः । किं च स्यात्, यद्यत्र दीर्घः स्यात् ?'तस्मान्नुड् द्वहलः' इति नुट् प्रसज्येत । यद्यप्यत्रापि ह्रस्वत्वे कृते अद्भवति, तथापि तपरकरणसामर्थ्याद् ठदेव योऽत्ऽ इति विज्ञानात् स्वाभाविकस्य मात्रिकस्य परिग्रहः ॥