7-4-24 एतेः लिङि यि क्ङिति उपसर्गात् ह्रस्वः
index: 7.4.24 sutra: एतेर्लिङि
एतेरङ्गस्य उपसर्गादुत्तरस्य लिङि यकारादौ क्ङिति परतो ह्रस्वो भवति। उदियात्। समियात्। अन्वियात्। आशिषि लिङि अकृत्सार्वधातुकयोः इति दीर्घत्वे कृते ह्रस्वोऽनेन भवति। उपसर्गातित्येव, ईयात्। अणः इत्येव, आ ईयातेयत्। समेयात्।
index: 7.4.24 sutra: एतेर्लिङि
उपसर्गात्परस्य इणोऽणो ह्रस्वः स्यादार्धधातुके किति लिङि । निरियात् । उभयत आश्रयणे नान्तादिवत् । अभीयात् । अणः किम् । समेयात् । समीयादिति प्रयोगस्तु भौवादिकस्य ॥
index: 7.4.24 sutra: एतेर्लिङि
उपसर्गात्परस्य इणोऽणो ह्रस्व आर्धधातुके किति लिङि। निरियात्। उभयत आश्रयणे नान्तादिवत्। अभीयात्। अणः किम्? समेयात्॥
index: 7.4.24 sutra: एतेर्लिङि
एतेर्लिङि - एतेर्लिङि ।उपसर्गाद्ध्रस्व ऊहते॑रित्यत 'उपसर्गाद्ध्रस्व' इति ,केऽणः॑इत्यतोऽण इति,अयङ्यि क्ङिती॑त्यतः कितीति चानुवर्तते । तदाह — उपसर्गात्परस्येत्यादि । इह आर्धधातुके इति प्रामादिकं, पूर्वसूत्रेषु तदभावादनुवृत्तेरसंभवात्, किति लङीत्येव सिद्धेश्च । ङितीति तु नानुवर्तते, इण आर्धधातुकलिङो ङित्त्वाऽभावात् । नन्वमीयादित्यत्रापि ह्रस्वः स्यादित्यत आह — उभयत इति । अत्र एकादेशस्य ईकारस्य पूर्वान्तत्वे उपसर्गानुप्रवेशादिणधातुत्वं न सम्भवति, परादिवत्त्वेन इण्धातुत्वाश्रयणे तु न उपसर्गात्परत्वम्, उपसर्गैकदेशस्य इकारस्य ईकारात्मना सत्त्वेन 'अभ्' इत्यस्य उपसर्गत्वाऽभावात् । एकादेशस्य आदिवत्त्वमाश्रित्य इण्धातुत्वम्, अन्तवत्त्वमाश्रित्य तस्य उपसर्गानुप्रवेशश्चेत्यपि न संभवति, पूर्वपरशब्दाभ्यामन्तादिशब्दाभ्यां च विरोधस्य पुरः स्फूर्तिकतया विरुद्धातिदेशद्वयस्य युगपदसंभवादित्यर्थः । इदं च अन्तादिवत्सूत्रे भाष्ये स्पष्टम् । न च 'अभ्' इति भान्तस्य एकदेशविकृतन्यायेन उपसर्गत्वदीकारस्य परादिवत्त्वे ह्रस्वो दुर्वार इति वाच्यं, लक्ष्यानुसारेण क्वचिदेकदेशविकृतन्यायानाश्रयणादिति शब्देन्दुशेखरे विस्तरः । सम#एयादिति । आ-इयात् एयात् । समेयादित्यत्र एकारस्य अनण्त्वान्न ह्रस्वः । ग्रहणकसूत्रादन्यत्र पूर्वेणैव णकारेण प्रत्याहाराश्रयणादिति भावः । तर्हि क्वचित्समीया॑दिति प्रयोगः कथमित्याशङ्क्याह — समीयादिति प्रयोगस्तु भौवादिकस्येति । 'इट किट कटी गतौ' इति प्रश्लिष्टस्य इधातोराशीर्लिङिअकृत्सार्वधातुकयोर्दीर्घः॑ इति दीर्घो बोध्य इति भावः । लुङि विशेषमाह —
index: 7.4.24 sutra: एतेर्लिङि
आशिषि लिङीत्यादिना सूत्रस्य विषयं दर्शयति । सार्वधातुके हि लिङ् दीर्घित्वमिणो न सम्भवति । ननु च सवर्णदीर्घत्वे सति सम्भवति - अभीयात्, प्रतीयात्, परीयादिति, नात्र ह्रस्वत्वेन भवितव्यम्; किं कारणम् ? ठुपसर्गादेतेःऽ इत्युभयत आश्रयणादन्तादिवद्भावाभावात् । आऐइयादित्यादि । आऔउह्यत इत्यादिना व्याख्यातम् ॥