इरयो रे

6-4-76 इरयोः रे असिद्धवत् अत्र आभात् बहुलं छन्दसि

Kashika

Up

index: 6.4.76 sutra: इरयो रे


इरे इत्येतस्य छदसि विषये बहुलं रे इत्ययमादेशो भवति। गर्भं प्रथमं दध्र आपः। याऽस्य परिदध्रे। धाञो रेभावस्य असिद्धत्वादातो लोपो भवति। न च भवति। परमाया धियोऽग्निकर्माणि चक्रिरे। अत्र रेशब्दस्य सेटों धातूनामिटि कृते पुना रेभावः क्रियते, तदर्थम् इरयोः इत्ययं द्विवचननिर्देशः।

Siddhanta Kaumudi

Up

index: 6.4.76 sutra: इरयो रे


प्रथमं दध्र आपः (प्रथ॒मं द॑ध्र॒ आपः॑) । रेभावस्याभीयत्वेनासिद्धत्वादालोपः । अत्र रेशब्दस्येटि कृते पुनरपि रेभावस्तदर्थं च सूत्रे द्विवचनान्तं निर्दिष्टमिरयोरिति ।

Padamanjari

Up

index: 6.4.76 sutra: इरयो रे


दघ्र इति । ननु चात्र परत्वाद्रेभावे कृते अनजादित्वादाल्लोपो न प्राप्नोति अत आह - घञो रेभावस्यासिद्धत्वादिति । नन्वेवमपि रेभावे कृते तस्यैवेडागमः प्राप्नोति, न च रेभावस्य वैयर्थ्यम् कृसृभृप्रभृतिष्वनिट्सु चरितार्थत्वात् इत्यत आह - अत्रेति । कथं पुनर्लाक्षणिकस्य तस्य थैरेशब्दस्य रेभावो भवति कथं वा स्वप्रवृत्तिमपेक्ष्य तस्मिन्निडागमे कृते पुनः स्वयं प्रवर्तमानस्यात्माश्रयदोषो न भवति तत्राह - तदर्थे चेति । द्विवचननिर्देशाद् दोषद्वयं न भवतीत्यर्थः ॥