एर्लिङि

6-4-67 एः लिङि असिद्धवत् अत्र आभात् आर्धधातुके क्ङिति आतः घुमास्थागापाजहातिसां

Kashika

Up

index: 6.4.67 sutra: एर्लिङि


घुमास्थागापाजहातिसामङ्गानां लिङि परतः एकारादेशो भवति। देयात्। धेया। मेयात्। स्थेयात्। गेयात्। पेयात्। हेयात्। अवसेयात्। क्ङिति इत्येव, दासीष्ट। धासीष्ट।

Siddhanta Kaumudi

Up

index: 6.4.67 sutra: एर्लिङि


घुसंज्ञानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि । धेयात् । धेयास्ताम् । धेयासुः ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.67 sutra: एर्लिङि


घुसंज्ञकानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि। पेयात्। गातिस्थेति सिचो लुक्। अपात्। अपाताम्॥

Balamanorama

Up

index: 6.4.67 sutra: एर्लिङि


एर्लिङि - एर्लिङि ।ए॑रिति प्रथमान्तम् ।आर्धधातुके॑इत्यधिकृतम् ।घुमास्थागापाजहातिसा॑मित्यनुवर्तते । घु मा स्था गा पा जहाति सा एषां द्वन्द्वात् षष्ठीबहवनचम् । तदाह — घुसंज्ञानां मास्थादीनामिति । किति लिङिति ।दीङो यु॑डित्यतः कितीत्यनुवृत्तेरिति भावः । ङितीति नानुवर्तते, लिङार्धधातुकस्य ङित्त्वाऽसंभावात् ।