6-4-65 ईत् यति असिद्धवत् अत्र आभात् आर्धधातुके क्ङिति आतः
index: 6.4.65 sutra: ईद्यति
ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः। देयम्। धेयम्। हेयम्। स्तेयम्।
index: 6.4.65 sutra: ईद्यति
यति परे आत ईत्स्यात् । गुणः । देयम् । ग्लेयम् ॥<!तकिशसिचतियतिजनिभ्यो यद्वाच्यः !> (वार्तिकम्) ॥ तक्यम् । शस्यम् । चत्यम् । यत्यम् । जन्यम् । जनेर्यद्विधिः स्वरार्थः । ण्यतापि रूपसिद्धेः । न च वृद्धिप्रसङ्गः । जनिवध्योश्च <{SK2512}> इति नेषेधात् ।<!हनो वा यद्वधश्च वक्तव्यः !> (वार्तिकम्) ॥ वध्यः । पक्षे वक्ष्यमाणो ण्यत् । घात्यः ॥
index: 6.4.65 sutra: ईद्यति
यति परे आत ईत्स्यात्। देयम्। ग्लेयम्॥
index: 6.4.65 sutra: ईद्यति
ईद्यति - इद्यति । आत इति ।आतो लोप इटि चे॑त्यतस्तदनुवृत्तेरिति भावः । गुण इति । दाधातोःअचोय॑दिति यति अत ईत्त्वेसार्वधातुकार्धधातुकयो॑रिति गुण इति भावः । ग्लेयमिति । 'ग्लै हर्षक्षये' इति धातोर्यति 'आदेचः' इत्यात्त्वे ईत्त्वे गुण इति भावः । तकिशसीति । तकि,शसि , चति , यति, जनी प्रादुर्भावे॑ इति धातवः । अत्र सर्वत्र अकर्मकेभ्यो भावे प्रत्ययः । सकर्मकेभ्यस्तु कर्मण्यपीति विवेकः । ननुअर्हे कृत्यतृचश्चे॑त्यर्हेऽपि जनेण्र्यताऽपि जन्यमिति रूपसिद्धेर्जनिग्रहणं व्यर्थमित्यत आह — स्वरार्थ इति । 'यतोऽनावः' इत्याद्युदात्तार्थ इत्यर्थः । ननु ण्यति उपधावृद्धिः स्यादतस्तदभावार्थमिह जनेर्यद्विधिस्त्वित्याशङ्क्य निराकरोति — न च वृद्धिप्रसङ्ग इति । कुत इत्यत आह — जनिवध्योरिति । हनो वेति । हनधातोर्यद्वा स्यात्,प्रकृतेर्वधादेशश्चेत्यर्थः । पक्षे इति । यदभावपक्षे इत्यर्थः । घात्य इति । ण्यतिहनस्तोऽचिण्णलो॑रिति नस्य तः । कुत्वम् । उपधावृद्धिः । वधादेशस्तु यत्संनियोगशिष्टत्वान्नेति भावः ।
index: 6.4.65 sutra: ईद्यति
दीर्घविधानमुतरार्थम् - अध्यगीष्ट । इह तु गुणेन भवितव्यमिति ह्रस्व एव विधेयः ॥