युप्लुवोर्दीर्घश्छन्दसि

6-4-58 युप्लुवोः दीर्घः छन्दसि असिद्धवत् अत्र आभात् आर्धधातुके ल्यपि

Kashika

Up

index: 6.4.58 sutra: युप्लुवोर्दीर्घश्छन्दसि


यु प्लु इत्येतयोर्ल्यपि परतः छन्दसि विषये दीर्घो भवति। दान्त्यनुपूर्वं वियूय। यत्रा यो दक्षिणा परिप्लूय। छन्दसि इति किम्? संयुत्य। आप्लुत्य।

Siddhanta Kaumudi

Up

index: 6.4.58 sutra: युप्लुवोर्दीर्घश्छन्दसि


ल्यपीत्यनुवर्तते । वियूय । विप्लूय । आडजादीनाम् <{SK2254}> ।