प्रकृत्याऽऽशिष्यगोवत्सहलेषु

6-3-83 प्रकृत्या आशिषि अगोवत्सहलेषु उत्तरपदे सहस्य

Kashika

Up

index: 6.3.83 sutra: प्रकृत्याऽऽशिष्यगोवत्सहलेषु


प्रकृत्या सहशब्दो भवति आशिषि विषये अगोवत्सहलेषु। स्वस्ति देवत्ताय सहपुत्राय सहच्छात्राय सहामात्याय। अगोवत्सहलेषु इति किम्? स्वस्ति भवते सहगवे, सगवे। सहवत्साय, सवत्साय। सहहलाय, सहलाय। वोपसर्जनस्य 6.3.82 इति पक्षे भवत्येव सह्बावः।

Siddhanta Kaumudi

Up

index: 6.3.83 sutra: प्रकृत्याऽऽशिष्यगोवत्सहलेषु


सहशब्दः प्रकृत्या स्यादाशिषि । स्वस्ति राज्ञे सहपुत्राय सहामात्याय ।<!अगोवत्सहलेष्विति वाच्यम् !> (वार्तिकम्) ॥ सगवे । सवत्साय । सहलाय ॥

Balamanorama

Up

index: 6.3.83 sutra: प्रकृत्याऽऽशिष्यगोवत्सहलेषु


प्रकृत्याऽऽशिष्यगोवत्सहलेषु - प्रकृत्याशिषि ।सहस्य सः संज्ञाया॑मित्यतः सहस्येत्यनुवृत्तं प्रथमया विपरिणम्यते । तदाह — सहशब्द इति । प्रकृत्येति । स्वभावेन स्थितः स्यादित्यर्थः । सभावो नेति यावत् । स्वस्तीति ।भूया॑दिति शेषः । सहपुत्रायेति ।तेन सहे॑ति समासे कृते, आसीर्योगान्न सभावः । एवं-सहामात्यायेति । अगोवत्सेति । गोवत्सहलेषु परतः सहस्य प्रकृतिभावो नेत्यर्थः । सगवे इति ।राज्ञे स्वस्ती॑ती शेषः ।

Padamanjari

Up

index: 6.3.83 sutra: प्रकृत्याऽऽशिष्यगोवत्सहलेषु


प्रकृत्याशिषि इत्येतावत्सूत्रम्, परिशिष्ट्ंअ भाष्यवार्तिकदर्शनात् सूत्ररुपेण पठितम् । न इति वक्तव्ये प्रकृतिवचनं वैचित्र्यार्थम् ॥