6-3-31 उषासोषा उसः उत्तरपदे देवताद्वन्द्वे च
index: 6.3.31 sutra: उषासोषसः
उषसः उषासा इत्ययमादेशो भवति देवताद्वन्द्वे उत्तरपदे। उषासासूर्यम्। उषासानक्ता।
index: 6.3.31 sutra: उषासोषसः
उषस्शब्दस्योषादेशो देवताद्वन्द्वे । उषासासूर्यम् ॥
index: 6.3.31 sutra: उषासोषसः
उषासानक्तेति । छान्दसोऽयं प्रयोगः । उषाश्च नक्तं चेति द्वन्द्वः, प्रथमाद्विवचनस्य डादेशः । अत्र पदकाले पदकाले पदकाराः - उषसानक्तेति ह्रस्वमधीयते ॥