6-2-91 न भूताधिकसञ्जीवमद्राश्मकज्जलम् पूर्वपदम् आदिः उदात्तः अर्मे
index: 6.2.91 sutra: न भूताधिकसंजीवमद्राश्मकज्जलम्
भूत अधिक सञ्जीव मद्र अश्मन् कज्जल इत्येतानि पूर्वपदानि अर्मशब्दे उत्तरपदे नाद्युदात्तानि भवन्ति। भूतार्मम्। अधिकार्मम्। सञ्जीवार्मम्। मद्राश्मग्रहणं सङ्घातविगृहीतार्थम्। मद्रार्मम्। अश्मार्मम्। मद्राश्मार्मम्। कज्जलार्मम्। समासान्तोदात्तत्वम् एव अत्र भवति। आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसङ्ख्यानम्। दिवोदासं वध्र्यश्वाय दाशुषे।
index: 6.2.91 sutra: न भूताधिकसंजीवमद्राश्मकज्जलम्
अर्मे परे नैतान्याद्युदात्तानि । भूतार्मम् । अधिकार्मम् । सञ्जीवार्मम् । मद्राश्मग्रहणं संघातविगृहीतार्थम् । मद्रार्मम् । अश्मार्मम् । मद्राश्मार्मम् । कज्जलार्मम् ।<!आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम् !> (वार्तिकम्) ॥ दिवोदासाय दाशुषे (दिवो॑दासाय दा॒शुषे॑) ।