कपि पूर्वम्

6-2-173 कपि पूर्वम् उत्तरपदात् अन्तः बहुव्रीहौ नञ्सुभ्याम् अनोः

Kashika

Up

index: 6.2.173 sutra: कपि पूर्वम्


नञ्सुभ्या कपि परतः पूर्वमन्तोदात्तं भवति। अकुमारीको देशः। अवृषलीकः। अब्रह्मबन्धूकः। सुकुमारीकः। सुवृषलीकः। सुब्रह्मबन्धूकः।

Siddhanta Kaumudi

Up

index: 6.2.173 sutra: कपि पूर्वम्


नञ्सुभ्यां परं यदुत्तरपदं तदन्तस्य समासस्य पूर्वमुदात्तं कपि परे । अब्रह्मबन्धुकः । सुकुमारीकः ।

Padamanjari

Up

index: 6.2.173 sutra: कपि पूर्वम्


पूर्वेण कप एवादातत्वे प्राप्ते ततः पूर्वस्योदातचं धीयते ह्रस्वन्तेऽन्त्यात्पूर्वम् कैति वचनादिह दीर्घान्ता एवोदाहृताः । नद्यःतश्चेति कप् ॥