6-2-102 कुसूलकूपकुम्भशालं बिले पूर्वपदम् अन्तः
index: 6.2.102 sutra: कुसूलकूपकुम्भशालं बिले
कुसूल कूप कुम्भ शाला इत्येतानि पूर्वपदानि बिलशब्दे उत्तरपदे अन्तोदात्तानि भवन्ति। कुसूलबिलम्। कूपबिलम्। कुम्भबिलम् शालाबिलम्। कुसूलादिग्रहणं किम्? सर्पबिलम्। बिले इति किम्? कुसूलस्वामी।
index: 6.2.102 sutra: कुसूलकूपकुम्भशालं बिले
एतान्यन्तोदात्तानि बिले परे । कुसूलबिलम् । कूपबिलम् । कुम्भबिलम् । शालबिलम् । कुसूलादि किम् । सर्पबिलम् । बिलेति किम् । कुसूलस्वामी ।