6-1-26 विभाषा अभ्यवपूर्वस्य सम्प्रसारणं निष्ठायाम् श्यः
index: 6.1.26 sutra: विभाषाऽभ्यवपूर्वस्य
श्यः इति वर्तते। अभि अव इत्येवं पूर्वस्य श्यायतेर्निष्ठायां विभाषा सम्प्रसारणम् भवति। अभिशीनमभिश्यानम्। अवशीनम्, अवश्यानम्। द्रवमूर्तिस्पर्शविवक्षायामपि विकल्पो भवति। अभिशीनं घृतम्, अभिश्यानं घृतम्। अवशीनं मेदः, अवश्यानं मेदः। अभिशीतो वायुः, अभिश्यानः। अवशीतमुदकम् , अवश्यानमुदकम्। सेयमुभयत्रविभाषा द्रष्टव्या। पूर्वग्रहणस्य च प्रयोजनम्, सम्भिश्यानं, समवश्यानम् इत्यत्र मा भूतिति केचिद् व्यचक्षते , नकिलायमभ्यवपूर्वः समुदायः इति योऽत्र अभ्यवपूर्वः समुदायस्तदाश्रयो विक्लपः कस्मान् न भवति? तस्मातत्र भवितव्यम् एव। यदि तु न इष्यते ततो यत्नानतरमास्थेयमस्माद् विह्बाषाविज्ञानात्। व्यवस्थेयम्। पूर्वग्रहणस्य च अन्यत् प्रयोजनं वक्तव्यम्।
index: 6.1.26 sutra: विभाषाऽभ्यवपूर्वस्य
श्यः संप्रसारणं वा स्यात् । अभिश्यानं घृतम् । अभिशीनम् । अवश्यानोऽवशीनो वृश्चिकः । व्यवस्थितविभाषेयम् । तेनेह न । समवश्यानः ॥
index: 6.1.26 sutra: विभाषाऽभ्यवपूर्वस्य
विभाषाऽभ्यवपूर्वस्य - विभाषा । 'श्यैङ' इति शेषः । संप्रसारणं वा स्यादिति । शेषपूरणमिदम् । द्रवमूर्तिस्पर्शयोर्नित्यं संप्रसारणे प्राप्ते, ततोऽन्यत्राऽप्राप्ते विभाषेयम् । अभिश्यानं घृतमिति । अत्र द्रवमूर्तौ संप्रसारणविकल्पः । अवश्यानः अवशीनो वृश्चिक इति । अत्र द्रवमूर्तिस्पर्शाऽभावेऽपि संप्रसारणविकल्पः । समवश्यान इत्यत्रापि संप्रसारणविकल्पमाशङ्क्याऽऽह - व्यवस्थितेति ।