6-1-19 स्वपिस्यमिव्येयां यङि सम्प्रसारणं
index: 6.1.19 sutra: स्वपिस्यमिव्येञां यङि
ञिष्वप शये, स्यमु, स्वन, ध्वन शब्दे, व्येञ् संवरणे इत्येतेषां धातूनां यङि परतः सम्प्रसारणं भवति। सोषुप्यते। सेसिम्यते। वेवीयते। यङि इति किम्? स्वप्नक्।
index: 6.1.19 sutra: स्वपिस्यमिव्येञां यङि
संप्रसारणं स्याद्यङि । सोषुप्यते । सेसिम्यते । वेवीयते ॥
index: 6.1.19 sutra: स्वपिस्यमिव्येञां यङि
स्वप्नगिति।'स्वपितृषोर्नजिङ्' ॥