विष्किरः शकुनौ वा

6-1-150 विष्किरः शकुनिर्विकिरो वा संहितायाम् सुट्

Kashika

Up

index: 6.1.150 sutra: विष्किरः शकुनौ वा


विष्किरः इति किरतेः विपूर्वस्य इगुपधज्ञाप्रीकिरः कः 3.1.135 इति कप्रत्यये विहिते सुट् निपात्यते शकुनिश्चेद् भवति। विकिरशब्दाभिधेयो वा शकुनिर्भवति। सर्वे शकुनयो भक्ष्या विष्किराः कुक्कुटादृते। विष्किरो वा शकुनौ इति व ग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रहणम् इह तस्य अपि शकुनेरन्यत्र प्रयोगो म भूत्।

Siddhanta Kaumudi

Up

index: 6.1.150 sutra: विष्किरः शकुनौ वा


पक्षे विकिरः । वावचनेनैव सुड्विकल्पे सिद्धे विकिरग्रहणं तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत् इति वृत्तिस्तन्न । भाष्यविरोधात् ॥

Balamanorama

Up

index: 6.1.150 sutra: विष्किरः शकुनौ वा


कास्तीराजस्तुन्दे नगरे (कारस्करो वृक्षः) - कारस्करो वृक्ष । कारं करोतीति विग्रहः ।कृञो हेतुताच्छील्ये॑ इति टः ।

Padamanjari

Up

index: 6.1.150 sutra: विष्किरः शकुनौ वा


विष्किरो वेत्यादि। शकुनावभिधेये विष्किर इति वा सुण्निपात्यत इत्येतावतैव सुङ्विकल्पः सिद्ध इत्यर्थः। विकिरग्रहणमित्यादि। असति तस्मिन् कप्रत्ययान्तस्य विकिरशब्दस्य शकुनौ विकल्पार्थमेवेदं वचनं स्यादिति विकिरशब्दस्यान्यत्र प्रयोगो न निवर्तितः स्यादिति। पुनर्विकिरग्रहणे तु सति भवति। यथा तु भाष्यं तथा'विष्किरः शकुनौ वा' इत्येतावत् सूत्रम् ॥