वर्चस्केऽवस्करः

6-1-148 वर्चस्के अवस्करः संहितायाम् सुट्

Kashika

Up

index: 6.1.148 sutra: वर्चस्केऽवस्करः


कुत्सितं वर्चः वर्चस्कमन्नमलम्, तस्मिन्नभिधेयेऽवस्करः इति निपात्यते। अवपूर्वस्य किरतेः कर्मणि ऋदोरप् 3.3.57 इत्यप्, निपातनाप् सुट्। अवकीर्यते इत्यवस्करोऽन्नमलम्, तत्सम्बन्धात् देशोऽपि तथा उच्यते। वर्चस्के इति किम्? अवकरः।

Siddhanta Kaumudi

Up

index: 6.1.148 sutra: वर्चस्केऽवस्करः


कुत्सितं वर्चो वर्चस्कम्, अन्नमलं तस्मिन् सुट् । अवकीर्यत इत्यवस्करः । वर्चस्के किम् । अवकरः ॥

Balamanorama

Up

index: 6.1.148 sutra: वर्चस्केऽवस्करः


वर्चस्केऽवस्करः - वर्चस्केऽवस्करः ।मूत्रं प्ररुआआव उच्चारावस्करौ शमलं शकृत् । गूथं पुरीषं वर्चस्कमस्त्री विष्ठाविशौ स्त्रिया॑मित्यमरः ।

Padamanjari

Up

index: 6.1.148 sutra: वर्चस्केऽवस्करः


कुत्सितं वर्चो वर्चस्कम्,'कुत्सिते' इति कन्,'सो' पदादौऽ इति सत्वम्। कना निर्द्देशो दीप्तौ मा भूदिति, दीप्तावपि हि वर्चःशब्दो वर्तते। अन्नमलमिति। भाण्डेषु यल्लग्नं काष्ठादिनाऽपकृष्य काकादिभ्यो विकीर्यते तदन्नमलम्। अवकीर्यत इति। भूमाववक्षिप्यत इत्यर्थः। तत्सम्बन्धाद् देशोपीति। यत्र भाण्डानि परिमृज्यन्ते देशे स देशः। तथा च याज्ञवल्कयः - 'सम्मार्जितावस्करया व्यये चामुक्तहस्तया' इति। अपर आह -पुरीषं वर्चस्कं तद्देशश्चेति। अवकर इति। ब्रह्मचारिणः स्त्रियां रेतः सेकौअवकरः, यतोऽवकीर्णो भवति ॥