5-4-117 अन्तर्बहिर्भ्यां च लोम्नः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ अप्
index: 5.4.117 sutra: अन्तर्बहिर्भ्यां च लोम्नः
अन्तर्बहिसित्येताभ्यां परो यो लोमन्शब्दः तदन्ताद् बहुव्रीहेः अप् प्रत्ययो भवति। अन्तर्गतानि लोमानि अस्य अन्तर्लोमः प्रावारः। बहिर्लोमः पतः।
index: 5.4.117 sutra: अन्तर्बहिर्भ्यां च लोम्नः
आभ्यां लोम्नोऽप्स्याद्बहुव्रीहौ । अन्तर्लोमः । बहिर्लोमः ॥
index: 5.4.117 sutra: अन्तर्बहिर्भ्यां च लोम्नः
आभ्यां लोम्नोऽप्स्याद्बहुव्रीहौ। अन्तर्लोमः। बहिर्लोमः॥
index: 5.4.117 sutra: अन्तर्बहिर्भ्यां च लोम्नः
अन्तर्बहिर्भ्यां च लोम्नः - अन्तर्बहिभ्र्यां च । अन्तर्लोम इति । अन्तर्लोमानि यस्येति विग्रहः । अप् । टिलोपः । एवं बहिर्लोमः ।