5-4-115 द्वित्रिभ्यां षः मूर्ध्नः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः बहुव्रीहौ
index: 5.4.115 sutra: द्वित्रिभ्यां ष मूर्ध्नः
द्वित्रिभ्यां परो यो मूर्धन्शब्दः तदन्ताद् बहुव्रीहेः षप्रत्ययः भवति समासान्तः। द्विमूर्धः। त्रिमूर्धः। द्वित्रिभ्याम् इति किम्? उच्चैर्मूर्धा।
index: 5.4.115 sutra: द्वित्रिभ्यां ष मूर्ध्नः
आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ । द्विमूर्धः । त्रिमूर्धः ।<!नेतुर्नक्षत्रे अब्वक्तव्यः !> (वार्तिकम्) ॥ मृगो नेता यासां रात्रीणां ताः मृगनेत्रा रात्रयः । पुष्यनेत्राः ॥
index: 5.4.115 sutra: द्वित्रिभ्यां ष मूर्ध्नः
आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ। द्विमूर्धः। त्रिमूर्धः॥