5-3-111 प्रत्नपूर्वविश्वेमात् थाल् छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः इवे
index: 5.3.111 sutra: प्रत्नपूर्वविश्वेमात्थाल् छन्दसि
प्रत्न-पूर्व-विश्व-इमात् इवे छन्दसि थाल्
index: 5.3.111 sutra: प्रत्नपूर्वविश्वेमात्थाल् छन्दसि
प्रत्न, पूर्व, विश्व, इम - एतेभ्यः शब्देभ्यः 'इव' इति सन्दर्भे स्वार्थे वेदेषु 'थाल्' प्रत्ययः कृतः दृश्यते ।
index: 5.3.111 sutra: प्रत्नपूर्वविश्वेमात्थाल् छन्दसि
प्रत्न पूर्व विश्व इम इत्येतेभ्यः इवार्थे थाल्प्रत्ययो भवति छन्दसि विषये। तं प्रत्नथा पूर्वथा विश्वथेमथा।
index: 5.3.111 sutra: प्रत्नपूर्वविश्वेमात्थाल् छन्दसि
इवार्थे । तं प्रत्नथा पूर्वथा विश्वथेमथा (तं प्र॒त्नथा॑ पूर्वथा॑ वि॒श्वथे॒मथा॑) ॥
index: 5.3.111 sutra: प्रत्नपूर्वविश्वेमात्थाल् छन्दसि
प्रत्न (old), पूर्व (earlier), विश्व (world) , इम (this) - एतेभ्यः शब्देभ्यः 'इव' अस्मिन् सन्दर्भे स्वार्थे वेदेषु 'थाल्' प्रत्ययः कृतः दृश्यते ।
यथा - ऋग्वेदे 5.44.1 - तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षदं॑ स्व॒र्विद॑म् ।
अत्र 'प्रत्न + थाल् → प्रत्नथा' , 'पूर्व + थाल् → पूर्वथा', 'विश्व + थाल् → विश्वथा', 'इम + थाल् → इमथा' एते शब्दाः प्रयुक्ताः सन्ति ।
index: 5.3.111 sutra: प्रत्नपूर्वविश्वेमात्थाल् छन्दसि
इम शब्द इदमा समानार्थः प्रकृत्यन्तरम् ॥