5-2-28 वेः शालच्छङ्कटचौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा
index: 5.2.28 sutra: वेः शालच्छङ्कटचौ
वेः शालच्-शङ्कटचौ
index: 5.2.28 sutra: वेः शालच्छङ्कटचौ
'वि' इत्यस्मात् स्वार्थे शालच् तथा 'शङ्कटच्' एतौ प्रत्ययौ भवतः ।
index: 5.2.28 sutra: वेः शालच्छङ्कटचौ
विशदात् शालच् शङ्कटचित्येतौ प्रत्ययौ भवतः। ससाधनकृइयावचनातुपसर्गात् स्वार्थे प्रत्ययौ भवतः। विगते शृङ्गे विशाले, विशङ्कटे। तद्योगाद् गौरपि विशालः, विशङ्कटः इत्युच्यते। परमार्थतस् तु गुणशब्दा एते यथाकथञ्चिद् व्युत्पाद्यन्ते। न अत्र प्रकृतिप्रत्ययार्थयोरभिनिवेशः।
index: 5.2.28 sutra: वेः शालच्छङ्कटचौ
कियाविशिष्टसाधनवाचकात्स्वार्थे । विस्तृतम् । विशालम् । विशङ्कटम् ॥
index: 5.2.28 sutra: वेः शालच्छङ्कटचौ
'वि' इति कश्चन उपसर्गः । प्रायः अस्य प्रयोगः 'विस्तृतम्' (big / large) अस्मिन् अर्थे क्रियते । अस्मिन्नेव अर्थे अस्मात् उपसर्गात् स्वार्थे शालच् तथा शङ्कटच् एतौ प्रत्ययौ भवतः । यथा -
वि + शालच् = विशाल ।
वि + शङ्कटच् = विशङ्कट ।
'विशाल' तथा 'विशङ्कट' - द्वौ शब्दौ अनेन सूत्रेण सिद्ध्येते । द्वयोरपि अर्थः 'विस्तृतम्' इत्येव अस्ति । यथा - विशाले शृङ्गे विशङ्कटे शृङ्गे वा ।
विशेषः -
यस्याः धेनोः शृङ्गे विशाले, सा धेनुः अपि 'विशाला धेनुः' / 'विशङ्कटा धेनुः' इत्यनने निर्दिश्यते । अत्र 'विशाले शृङ्गे अस्य सः विशालः' , 'विशङ्कटे शृङ्गे अस्य सः विशङ्कटः' एतादृशी व्युत्पत्तिः भाष्यकारेण दीयते । भाष्यकारस्य मतेन अत्र 'तदस्य अस्ति' इत्यस्मिन् अर्थे 'अ' प्रत्यययोजनम् कृत्वा रूपसिद्धिः भवति ।
'वि' इत्यस्य अनेके अर्थाः भवन्ति । बहुषु स्थलेषु 'वि' इति अव्ययमुपसर्गसंज्ञां विना अपि प्रयुज्यते । परन्तु अस्य सूत्रस्य विषये 'वि' इति उपसर्गवाचकस्यैव ग्रहणम् भवति । अतएव कौमुदीकारः स्पष्टीकरोति - 'कियाविशिष्टसाधनवाचकात् स्वार्थे' । क्रियायाः सम्बन्धरूपेण यत्र 'वि' इत्यस्य प्रयोगः भवति, तस्मिन्नेव अर्थे एतौ प्रत्ययौ भवतः - इति अस्य आशयः ।
यद्यपि 'वि' उपसर्गस्य अनेके अर्थाः भवन्ति, तथापि 'विस्तृतम् / व्यापकम्' अस्मिन्नेव अर्थे अत्र 'वि' इति शब्दः गृह्यते ।
अत्र प्रत्यययोः अर्थौ भिन्नरूपेण उक्तौ न स्तः । अतः अत्र 'स्वार्थे' प्रत्ययविधानम् भवति इत्येव उच्यते ।
index: 5.2.28 sutra: वेः शालच्छङ्कटचौ
क्व पुनरेते शालजादयो भवन्ति ? इत्याह - ससाधनक्रियावचनादिति। क्रियाविशिष्टसाधनवचनादित्यर्थः। एतच्च ठुपसर्गाच्छन्दसि धात्वर्थेऽ इत्यत्र प्रत्यपादि। उपसर्गादिति। अन्यत्रोपसर्गसंज्ञादर्शनाद्विषयान्तरेऽपि प्रादीनामभिधानम्। स्वार्थ इति। अनिर्द्दिष्टार्थत्वात्। विगते इति। विगमनक्रियाकर्तरि वेर्वृत्ति दर्शयति। तद्योगादिति। विशालावयवयोगात्, व्युत्पत्तिपक्षे नान्या गतिरिति भावः। वस्तुगतिमाह - परमार्थतस्त्विति। विशालत्वमुविस्तीर्णत्वं नाम गुणः, तस्माद्गुणवचना एते। वक्ष्मयाणप्रत्ययापेक्षया बहुवचनम्; ततश्च यद्गुणयोगाच्छङ्गे वृत्तिस्तद्गणयोगादेव गव्यपि वृत्तिः सिद्धेति भावः। तथा च-विशालो देश इत्यपि दृश्यते ॥