5-2-11 अवारपारात्यन्तानुकामम् गामी प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा खः तत्
index: 5.2.11 sutra: अवारपारात्यन्तानुकामं गामी
'तत् अवारपारम्, अत्यन्तम्, अनुकामम् गामी' (इति) खः
index: 5.2.11 sutra: अवारपारात्यन्तानुकामं गामी
'गामी' इत्यस्मिन् अर्थे 'अवारपार', 'अत्यन्त' तथा 'अनुकाम' एतेभ्यः द्वितीयासमर्थेभ्यः 'ख'-प्रत्ययः भवति ।
index: 5.2.11 sutra: अवारपारात्यन्तानुकामं गामी
अवारपार अत्यन्त अनुकाम इत्येतेभ्यो द्वितीयासमर्थेभ्यः गामी इत्येतस्मिन्नर्थे खः प्रत्ययो भवति। गमिष्यतीति गामी, भविष्यति गम्यादयः 3.3.3 इति। अकेनोर्भविष्यदाधमर्ण्ययोः 2.3.70। इति षष्ठीप्रतिषेधः। अवारपारं गामी अवारपारीणः। विपरीताच् च। पारावारीणः। विगृहीतादपि इष्यते। अवारीणः। अत्यन्तं गामी अत्यन्तीनः। भृशं गन्ता इत्यर्थः। अनुकामं गामी अनुकामीनः। यथा इष्टं गन्ता इत्यर्थः।
index: 5.2.11 sutra: अवारपारात्यन्तानुकामं गामी
अवारपारं गामी अवारपरीणः । अवारीणः । पारीणः । पारावारीणः । अत्यन्तं गामी अत्यन्तीनः । भृसं गन्तेत्यर्थः । अनुकामं गामी अनुकामीनः । यथेष्टं गन्तेत्यर्थः ॥
index: 5.2.11 sutra: अवारपारात्यन्तानुकामं गामी
'गामी' इत्युक्ते 'गमिष्यति सः' । 'गम्' धातोः आवश्यकाधमर्ण्ययोर्णिनिः 3.3.170 इत्यनेन 'णिनि' प्रत्ययं कृत्वा 'गामिन्' इति प्रातिपदिकम् सिद्ध्यति, तस्य इदम् प्रथमैकवचनम् ।
अस्मिन् सूत्रे 'गामी' इत्यस्मिन् अर्थे त्रिभ्यः शब्देभ्यः 'ख'प्रत्ययः उच्यते । क्रमेण पश्यामः -
अस्य शब्दस्य विषये वार्त्तिकमेकम् पाठ्यते - <!विगृहीतादपि इष्यते, विपरिताच्च!> । इत्युक्ते, 'अवार', 'पार', तथा 'पारावार' - एतेभ्यः शब्देभ्यः अपि वर्तमानसूत्रेण ख-प्रत्ययः भवति । अवारं गामी अवारीणः । पारं गामी पारीणः । पारावारं गामी पारावारीणः ।
'अत्यन्त' - 'बहु' अस्मिन् अर्थे अयम् शब्दः प्रयुज्यते । अत्यन्तम् गामी अत्यन्तीनः । भृशमन्तरम् गच्छति (The one who will travel a huge amount of distance) इत्यर्थः ।
अनुकाम - 'काममनुसृत्य' (यथेच्छम्, based on the will) इति अस्य शब्दस्य अर्थः । अनुकामम् गच्छति अनुकामीनः ।
index: 5.2.11 sutra: अवारपारात्यन्तानुकामं गामी
अवारपारात्यन्तानुकामं गामी - अवारपार । अवारपार, अत्यन्त, अनुकाम — एभ्यो गामीत्यर्थे खः स्यादित्यर्थः । गामीत्यस्य अवश्यं गमिष्यन्नित्यर्थः ।आवश्यकाधमण्र्ययोर्णिनि॑रिति णिनिः । 'भविष्यति गम्यादयः' इति भविष्यत्कालता । 'बहुलमाभीक्ष्ण्ये' इति वा णिनिः । अवारपारीण इति । अवारपारं गामीति विग्रहः । अवारपारशब्दाद्विगृहीताद्विपरीतादपि, व्याख्यानात् । तदाह — अवारीणः पारीण इति । अत्यन्तीन इति । अत्यन्तशब्दोऽत्र भृशवाची । तदाह — भृशं गन्तेति । अनुकाममिति । कामः=इच्छा । तामनतिक्रम्येत्यर्थः । पदार्थानतिवृत्तावव्यायीभावः ।
index: 5.2.11 sutra: अवारपारात्यन्तानुकामं गामी
गामीति।'गमेरिनिः' , ठाङ् इणिच्चऽ इति बहुलवचनात्केवलादपि णिनिर्भविष्यति। गम्यादय इति। यद्यप्याङ्पूर्वा गमिर्गम्यादिषु पठ।ल्ते, तथापि बहुलवचनादेव णिनिरिव भविष्यत्कालत्मपि भविष्यतीति भावः। अकेर्नोर्भविष्यदाधमर्ण्ययोरिति षष्ठीप्रितिषेध इति।'गत्यर्थकर्मणि' इत्यत्र यदुक्तम् -'द्वितीयाग्रहणमपवादविषये विदानार्थं तेन कृत्प्रत्ययप्रयोगे षष्ठी न भवति - ग्रामं गन्ता' इति, तन्नाश्रितमम्; प्रतिषेधे षष्ठीप्रसङ्गस्यैवाभावात्। अवारपारीण इति। द्वन्द्वात्प्रत्ययः। अवारपारे तीरे आहिताग्नयादिषु पक्षेपादुभयं भवति - अवारपारे, पारावारे इति । अत्न्तमिति । क्रियाविशेषणम्, एवमनुकाममिति। कामःउइच्छा, तस्य सदृशमनुकाममुकामानुरूपम्,'यथार्थे यदव्ययम्' इति समासः ॥