5-1-112 समापनात् सपूर्वपदात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत् अस्य प्रयोजनम् छः
index: 5.1.112 sutra: समापनात् सपूर्वपदात्
'तद् अस्य प्रयोजनम्' (इति) समापनात् सपूर्वपदात् छः
index: 5.1.112 sutra: समापनात् सपूर्वपदात्
'अस्य प्रयोजनम्' अस्मिन् अर्थे समस्तपदस्य उत्तरपदम् 'समापन' इति अस्ति चेत् तस्मात् शब्दात् छ-प्रत्ययः भवति ।
index: 5.1.112 sutra: समापनात् सपूर्वपदात्
समापनशब्दात् सपूर्वपदात् विद्यमानपूर्वपदाच् छः प्रत्ययो भवति तदस्य प्रयोजनम् इत्येतस्मिन् विषये। ठञोऽपवादः। छन्दःसमापनं प्रयोजनमस्य छन्दःसमापनीयम्। व्याकरणसमापनीयम्। पदग्रहणं बहुच्पूर्वनिरासार्थम्।
index: 5.1.112 sutra: समापनात् सपूर्वपदात्
व्याकरणसमापनं प्रयोजनमस्य व्याकरणसमापनीयम् ॥
index: 5.1.112 sutra: समापनात् सपूर्वपदात्
प्रयोजनम् इत्युक्ते उद्देशः / कारणम् / फलम् (goal / purpose) । प्रथमासमर्थात् उद्देशवाचीशब्दात् 'अस्य' इत्यस्मिन् अर्थे प्रयोजनम् 5.1.109 इत्यनेन औत्सर्गिकरूपेण ठञ्-प्रत्ययः भवति । परन्तु यस्य शब्दस्य उत्तरपदम् 'समापन' (= समाप्तिः
/ अन्तः / completion / conclusion) इति वर्तते तस्मात् शब्दात् एतम् औत्सर्गिकप्रत्ययं बाधित्वा छ-प्रत्ययः विधीयते । यथा -
छन्दःसमापनम् प्रयोजनमस्य सः छन्दःसमापनीयः वर्गः ।
व्याकरणसमापनम् प्रयोजनमस्य सः व्याकरणसमापनीयः पाठः ।
index: 5.1.112 sutra: समापनात् सपूर्वपदात्
समापनात् सपूर्वपदात् - समापनात्सपूर्वपदात् । सपूर्वपदात्समापनशब्दादस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः । व्याकरणसमापनीय इति । 'मङ्गलाचार' इति शेषः ।