तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः

4-3-94 तूदीशलातुरवर्मतीकूचवारात् ढक्छण्ढञ्यकः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सः अस्य अभिजनः

Kashika

Up

index: 4.3.94 sutra: तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः


तूद्यादिभ्यश्चतुर्भ्यः शब्देभ्यो यथासङ्ख्यं चत्वार एव ढक् छण् ढञ् यकित्येते प्रत्यया भवन्ति सोऽस्य अभिजनः इत्येतस्मिन् विषये। अणोऽपवादः। तौदेयः। शालातुरियः। वार्मतेयः। कौचवार्यः।

Siddhanta Kaumudi

Up

index: 4.3.94 sutra: तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः


तूदी अभिजनोऽस्य तौदेयः । शालातुरीयः । वार्मतेयः । कौचवार्यः ॥

Balamanorama

Up

index: 4.3.94 sutra: तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः


तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः - तुदीसलातुर । तुदी, सलातुर, वर्मती, कूचवार — एभ्यः प्रथमान्तेभ्यो ढक्, छण्, ढञ्, यक् एते स्युः अस्याभिजन इत्यर्थे ।