पिष्टाच्च

4-3-146 पिष्टात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे मयट्

Kashika

Up

index: 4.3.146 sutra: पिष्टाच्च


पिष्टशब्दान् नित्यं मयट् प्रत्ययो भवति तस्य विकारः इत्येतस्मिन् विषये। अणोऽपवादः। पिष्टमयं भस्म।

Siddhanta Kaumudi

Up

index: 4.3.146 sutra: पिष्टाच्च


मयट् स्याद्विकारे । पिष्टमयं भस्म । कथं पैष्टी सुरेति । सामान्यविवक्षायां तस्येदं <{SK1500}>इत्यण् ॥

Balamanorama

Up

index: 4.3.146 sutra: पिष्टाच्च


पिष्टाच्च - पिष्टाच्च । शेषपूरणेन सूत्रं व्याचष्टे — मयट् स्याद्विकारे इति ।

Padamanjari

Up

index: 4.3.146 sutra: पिष्टाच्च


पिष्टमंय भस्मेति ॥ पैष्टी सुरेति तु सामान्यविवक्षायाम्'तस्येदम्' इत्यण्,'प्रदीयतां दाशरथाय मैथिली' इतिवत् ॥