4-3-146 पिष्टात् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य विकारः अवयवे मयट्
index: 4.3.146 sutra: पिष्टाच्च
पिष्टशब्दान् नित्यं मयट् प्रत्ययो भवति तस्य विकारः इत्येतस्मिन् विषये। अणोऽपवादः। पिष्टमयं भस्म।
index: 4.3.146 sutra: पिष्टाच्च
मयट् स्याद्विकारे । पिष्टमयं भस्म । कथं पैष्टी सुरेति । सामान्यविवक्षायां तस्येदं <{SK1500}>इत्यण् ॥
index: 4.3.146 sutra: पिष्टाच्च
पिष्टाच्च - पिष्टाच्च । शेषपूरणेन सूत्रं व्याचष्टे — मयट् स्याद्विकारे इति ।
index: 4.3.146 sutra: पिष्टाच्च
पिष्टमंय भस्मेति ॥ पैष्टी सुरेति तु सामान्यविवक्षायाम्'तस्येदम्' इत्यण्,'प्रदीयतां दाशरथाय मैथिली' इतिवत् ॥