4-2-89 शिखायाः वलच् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
index: 4.2.89 sutra: शिखाया वलच्
शिखाशब्दात् वलच् प्रत्ययो भवति चातुरर्थिकः। यथासम्भवमर्थसम्बन्धः। शिखावलं नाम नगरम्। मतुप्प्रकरणेऽपि शिखाया वलचं वक्ष्यति, तददेशार्थं वचनम्।
index: 4.2.89 sutra: शिखाया वलच्
शिखावलम् ॥
index: 4.2.89 sutra: शिखाया वलच्
शिखावलः ॥ इति चातुरर्थिकाः ॥ ४ ॥
index: 4.2.89 sutra: शिखाया वलच्
शिखाया वलच् - शिखाया वलच् । निर्वृत्ताद्यर्थं सूत्रं, देशे तन्नाम्नि अणो बाधनार्थं च ।दन्तशिखात्संज्ञाया॑मिति पञ्चमे वक्ष्यमाणं तु अदेशे ।ञपि शिखावल इति रूपार्थछम् ।
index: 4.2.89 sutra: शिखाया वलच्
शिखाया वलज्वक्ष्यतीति ।'दन्तशैखात्संज्ञायाम्' इत्यनेन । तददेशार्थं वचनमिति । इदं तु निवृताद्यर्थम्, देशे तन्नाम्न्यणो बाधनार्थं च ॥