4-2-88 नडशादात् ड्वलच् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
index: 4.2.88 sutra: नडशादाड्ड्वलच्
नडशादशब्दाभ्यां ड्वलच् प्रत्ययो भवति चातुरर्थिकः। यथासम्भवमर्थसम्बन्धः। नड्वलम्। शाद्वलम्।
index: 4.2.88 sutra: नडशादाड्ड्वलच्
नड्वलः । शादो जम्बालघासयोः । शाद्वलः ॥
index: 4.2.88 sutra: नडशादाड्ड्वलच्
नङ्वलः । शाद्वलः ॥
index: 4.2.88 sutra: नडशादाड्ड्वलच्
नडशादाड्ड्वलच् - नडशादाड्ड्वलच् । नड्वल इति । डित्त्वाट्टिलोपः । शाद्वल इति । शादा अस्मिन्सन्तीति विग्रहः । शादो — दन्त्योपधः । डोपध इत्यन्ये ।नडप्राये नड्वान्नड्वल इत्यपी॑त्यमरः । 'शाद्वलः शादहरिते' इति च ।
index: 4.2.88 sutra: नडशादाड्ड्वलच्
शादशब्दो दोपधः,'पङ्को' स्त्री शादकर्दमौऽ इति ॥