फक्फिञोरन्यतरस्याम्

4-1-91 फक्फिञोः अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् अचि यूनि लुक्

Kashika

Up

index: 4.1.91 sutra: फक्फिञोरन्यतरस्याम्


यूनि इत्येव। पूर्वसूत्रेण नित्ये लुकि प्राप्ते विकल्प उच्यते। फक्फिञोर्युवप्रत्यययोः प्राग्दीव्यतीयेऽजादौ प्रत्यये विवक्षितेऽन्यतरस्यां लुग् भवति। गर्गादिभ्यो यञि कृते यञिञोश्च 4.1.101 इति फक्, गार्ग्यायणः। तस्य छात्राः गार्गीयाः, गार्ग्यायणीयाः। वात्सीयाः, वात्स्यायनीयाः। फिञः खल्वपि यस्कस्य अपत्यं, शिवादिभ्योऽण् 4.1.112, यास्कः। तस्य अपत्यं युवा, अणो द्व्यचः 4.1.156 इति फिञ्, यास्कायनिः। तस्य छात्राः यास्कीयाः, यास्कायनीयाः।

Siddhanta Kaumudi

Up

index: 4.1.91 sutra: फक्फिञोरन्यतरस्याम्


यूनि लुक्-<{SK1083}> इति नित्ये लुकि प्राप्ते विकल्पार्थे सूत्रम् । कात्यायनस्य छात्राः कातीयाः-कात्यायनीयाः । यस्कस्यापत्यं यास्कः, शिवाद्यण् । तस्यापत्यं युवा यास्कायनिः । अणो द्व्यचः-<{SK1180}> इति फिञ् । तस्य छात्राः यास्कीयाः-यास्कायनीयाः ॥

Balamanorama

Up

index: 4.1.91 sutra: फक्फिञोरन्यतरस्याम्


फक्फिञोरन्यतरस्याम् - ॒इञः प्राचा॑मिति लुङ्नेत्यर्थः । अथ प्रकृतं चातुर्थिकं लुग्विधिमनुसरति — फक्फिञोरन्यतरस्यां । यूनीत्येवेति ।यूनि लु॑गिति पूर्वसूत्रमनुवर्तते इत्यर्थः ।यूनि लु॑गित्यक्तो लुक् फक्फिञोर्वा स्यादित्यर्थः । तदाह — पूर्वेणेति । कात्यायनस्येति । कतस्य गोत्रापत्यं कात्यः । गर्गादित्वाद्यञ् । तस्यापत्यं युवा — कात्यायनः ।यञिञोश्चे॑ति फक् । कात्यायनस्य छात्रा इत्यर्थेतस्येद॑मित्यनुवृत्तौ 'वृद्धाच्छः' इति छः । तस्य ईयादेशः । अत्र छात्रार्थकच्छप्रत्यये विवक्षिते युवार्थकफको लुकि सति, कात्य-ईय इति स्थिते॒यस्येति चे॑त्यकारलोपेआपत्यस्य चे॑ति यलोपे 'कातीया' इति रूपम् । फको लुगभावे तु 'कात्यायनीया' इति रूपमित्यर्थः । यस्कस्येति । यस्कस्य गोत्रापत्यमित्यर्थेअत इ॑ञिति इञपवादः शिवाद्यणित्यर्थः । तस्येति । यास्कस्यापत्यं युवेत्यर्थेअणो द्व्यचः॑इति फिञि आयन्नादेशे यास्कायनिरिति रूपमित्यर्थः । तस्य छात्रा इति । यास्कायनेश्छात्रा इत्यर्थेतस्येद॑मित्यनुवृत्तौ 'वृद्धाच्छः' इति छः । तस्य ईयादेशः । 'यास्कायनीया' इति रूपम् । अत्र छात्रार्थकच्छप्रत्यये विवक्षिते युवार्थफकिञो लुकियस्येति चे॑त्यकारल#ओपे 'यास्कीया' इति रूपमित्यर्थः ।

Padamanjari

Up

index: 4.1.91 sutra: फक्फिञोरन्यतरस्याम्


किमर्थमिदम्, यावता युवरूपविवक्षायां गार्ग्यायणीय इति, गोत्ररूपविवक्षायां च गार्गीया इति शब्दस्य साधारणत्वात् ? इत्यत आह - पूर्वसूत्रेणेति ।'यूनि लुक्' इत्येतदारम्भणीयमित्युक्तम्, तस्मिश्चारभ्यमाणे यदीदं नोच्येत, फक्फिञोरपि नित्यमेव लुक् स्यात्, ततश्च गार्ग्यायणीया इति न स्यात् । तस्मादिदमप्यारम्भणीयमित्यर्थः ॥