3-3-51 अवे ग्रहः वर्षप्रतिबन्धे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् भावे अकर्तरि च कारके सञ्ज्ञायाम् विभाषा
index: 3.3.51 sutra: अवे ग्रहो वर्षप्रतिबन्धे
विभाषा इति वर्तते। अवे उपपदे ग्रहेः धातोः घञ् प्रत्ययो भवति विभाषा वर्षप्रतिबन्धेऽभिधेये। प्रप्तकालस्य वर्षस्य कुतश्चिन् निमित्तादभावो वर्षप्रतिबन्धः। अवग्राहो देवस्य, अवग्रहो देवस्य। वर्षप्रतिबन्धे इति किम्? अवग्रहः पदस्य।
index: 3.3.51 sutra: अवे ग्रहो वर्षप्रतिबन्धे
विभाषेति वर्तते । अवग्रहः । अवग्राहः । वर्षप्रतिबन्धे किम् । अवग्रहः पदस्य ॥
index: 3.3.51 sutra: अवे ग्रहो वर्षप्रतिबन्धे
कुतश्चिन्निमितादिति ।'सत्वकर्मापराधादेरनावृष्टिर्भवेन्नृणाम्' । सत्वशब्दः प्राणिवचनः, कर्मापराधःउकर्मविषयो दोषः, विहितानाचरणप्रतिषिद्धाचरणनिमितं पापं सत्वकर्मापराधः । आदिशब्देन'तयोर्मध्यगतो भानुः समुद्रमपि शोषयेत्' इत्यादेर्ग्रहणम् । अवग्राहो देवस्येति । देवकर्तृको वर्षाभाव इत्यर्थः ॥