कामप्रवेदनेऽकच्चिति

3-3-153 कामप्रवेदने अकच्चिति प्रत्ययः परः च आद्युदात्तः च धातोः कृत्

Kashika

Up

index: 3.3.153 sutra: कामप्रवेदनेऽकच्चिति


स्वाभिप्रायाविष्करणम् कामप्रवेदनम्। कामः, इच्छा, अभिलाषः इत्यनर्थान्तरम्। तस्य प्रवेदनम् प्रकाशनम्। तस्मिन् गम्यमाने अकच्चिति उपपदे धातोर्लिङ् प्रत्ययो भवति। सर्वलकाराणामपवादः। कामो मे भुञ्जीत भवान्। अभिलाषो मे भुञ्जीत भवान्। अकच्चितीति किम्? कच्चिज् जीवति ते माता कच्चिज् जीवति ते पिता। माराविद त्वां पृच्छामि कच्चिज् जीवति पार्वती।

Siddhanta Kaumudi

Up

index: 3.3.153 sutra: कामप्रवेदनेऽकच्चिति


स्वाभिप्रायाविष्करणे गम्यमाने लिङ् स्यान्न तु कच्चिति । कामो मे भुञ्जीत भवान् । अकच्चितीति किम् । कच्चिज्जीवति ॥

Balamanorama

Up

index: 3.3.153 sutra: कामप्रवेदनेऽकच्चिति


कामप्रवेदनेऽकच्चिति - कामप्रवेदनेऽकच्चिति ।अकच्चिती॑ति च्चेदः । तदाह — नतु कच्चितीति । सर्वलकारापवादः । अभिप्रायः = इच्छा । काम इति । भवान् भुञ्जीतेति मे कामः । इच्छेत्यर्थः । अत्र लिङ्निमित्तस्य सत्त्वात् क्रियातिपत्तौ भूतेऽपि नित्यं लिङ् । प्रश्न एवायं कामप्रवेदनद्योतक इति प्राप्तिः । अत्र कच्चिच्छब्दस्य इच्छार्थकत्वाऽभावादिच्छार्थेष्विति वक्ष्यमाणं नाऽत्र प्रवर्तते ।

Padamanjari

Up

index: 3.3.153 sutra: कामप्रवेदनेऽकच्चिति


स्वाभिप्रायाविष्करणं कामप्रवेदनमिति । एतदेवावयवार्थप्रकाशनेनोपपादययति - काम इच्छेति । माराविद त्वां पृच्छामीति । माराविशब्दं ददातीति माराविदः, मारावि रवो माकारीत्यर्थः । संज्ञैषा शुकविशेषस्य, तं हस्ते निधाय कश्चिल्लालयति । पार्वत्यपि शुकस्यैव काचिदिष्टा । प्रायेण तु मातापितरौ पृच्छामीति पाठः, तत्र तदुपक्रमं वाक्यम् - मातापितरौ पृच्छामि । किमत्र पृच्छयते ? कच्चिज्जीवति ते मातेति ॥