3-3-130 अन्येभ्यः अपि दृश्यते प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु युच् छन्दसि
index: 3.3.130 sutra: अन्येभ्योऽपि दृश्यते
अन्येभ्योऽपि धातुभ्यः गत्यर्थेभ्यः छन्दसि विषये युच् प्रत्ययो दृश्यते। सुदोहनामकृणोद् ब्रह्मणे गाम्। सुवेदनामकृणोर्ब्रह्मणे गाम्। भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वक्तव्यः। दुःशासनः। दुर्योधनः। दुर्दर्शनः। दुर्धर्षणः। दुर्मर्षणः।
index: 3.3.130 sutra: अन्येभ्योऽपि दृश्यते
गत्यर्थेभ्यो येऽन्ये धातवस्तेभ्योऽपि छन्दसि युच् स्यात् । सुवेदनामकृणोर्ब्रह्मणे गाम् (सु॒वे॒द॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम्) ॥
index: 3.3.130 sutra: अन्येभ्योऽपि दृश्यते
अन्येभ्योऽपि चातुभ्यो गत्यर्थेभ्य इति । गत्यर्थेभ्यो येऽन्ये धातवस्तेभ्य इत्यर्थः । अथ वा नञोऽत्र प्रश्लेषः - अन्येभ्योऽपि धातुभ्यः, कोऽर्थः ? अगत्यर्थेभ्य इति । भाषायामिति ।'च्छन्दसि' इत्यधिकारादयमारम्भः ।'शासु अनुशिष्टौ' ,'युध संप्रहारे' , दृशिर्प्रेक्षणेऽ,'ञिधृषा प्रागलभ्ये' ,'मृष तितिक्षायाम्' ॥