आतो युच्

3-3-128 आतः युच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ईषदादयोऽनुवर्तन्ते। कर्तृकर्मणोरिति न स्वर्यते। कृच्छ्राकृच्छ्रार्थेषु ईषदादिषूपपदेष्वाकारान्तेभ्यो धातुभ्यो युच् प्रत्ययो भवति। खलोऽपवादः। ईषत्पानः सोमो भवता। दुष्पानः। सुपानः। ईषद्दानो गौर्भवता। दुर्दानः। सुदानः॥

Siddhanta Kaumudi

Up

खलोऽपवादः । ईषत्पानः सोमो भवता । दुष्पानः । सुपानः ।<!भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वाच्यः !> (वार्तिकम्) ॥ दुःशासनः । दुर्योधन इत्यादि ॥

Laghu Siddhanta Kaumudi

Up

खलोऽपवादः। ईषत्पानः सोमो भवता। दुष्पानः। सुपानः॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up