3-3-128 आतः युच् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु
index: 3.3.128 sutra: आतो युच्
ईषदादयोऽनुवर्तन्ते। कर्तृकर्मणोः इति न स्वर्यते। कृच्छ्राकृच्छ्रार्थेषु ईषदादिषु उपपदेषु आकारान्तेभ्यो धातुभ्यः युच् प्रत्ययो भवति। खलोऽपवादः। ईषत्पानः सोमो भवता। दुष्पानः। सुपानः। ईषद्दानो गौर्भवता। दुर्दानः। सुदानः।
index: 3.3.128 sutra: आतो युच्
खलोऽपवादः । ईषत्पानः सोमो भवता । दुष्पानः । सुपानः ।<!भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वाच्यः !> (वार्तिकम्) ॥ दुःशासनः । दुर्योधन इत्यादि ॥
index: 3.3.128 sutra: आतो युच्
खलोऽपवादः। ईषत्पानः सोमो भवता। दुष्पानः। सुपानः॥