भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्

3-2-177 भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु

Kashika

Up

index: 3.2.177 sutra: भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्


भ्राजादिभ्यः धातुभ्यस् तच्छीलादिषु कर्तृषु क्विप् प्रत्ययो भवति। विभ्राट्, विभ्राजौ, विभ्राजः। भाः, भासौ, भसः। धूः, धुरौ, धुरः। विद्युत्, विद्युतौ, विद्युतः। ऊर्क्, ऊर्जौ, ऊर्जः। पूः, पुरौ, पुरः। जवतेर्दीर्घश्च निपात्यते। जूः जुवौ, जुवः। ग्रावस्तुत्, ग्रावस्तुतौ, ग्रावस्तुतः। किमर्थम् इदमुच्यते, यावता अन्येभ्योऽपि दृश्यन्ते 3.2.75, क्विप् च 3.2.76 इति क्विप् सिद्ध एव? ताच्छीलिकैर्बाध्यते। वाऽसरूपविधिर्न अस्ति इत्युक्तम्। अथ तु प्रायिकम् एतत्। ततस् तस्य एव अयं प्रपञ्चः।

Siddhanta Kaumudi

Up

index: 3.2.177 sutra: भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्


विभ्राट् । भाः । भासौ । धूः । धुरौ । विद्युत् । उर्क् । पूः । पुरौ । दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः । जूः । जुवौ । जुवः । ग्रावशब्दस्य धातुना समासः सूत्रे निपात्यते । ततः क्विप् । ग्रावस्तुत् ॥

Laghu Siddhanta Kaumudi

Up

index: 3.2.177 sutra: भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्


विभ्राट्। भाः॥

Balamanorama

Up

index: 3.2.177 sutra: भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्


भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप् - भ्राजभास । भ्राज, भास , धुर्वि, द्युत, ऊर्जि, पृ , जु, ग्रावस्तु, एभ्योऽष्टभ्यः क्विप्स्यात्तच्छीलादिषु कर्तृष्वित्यर्थः । विभ्राडिति ।व्रश्चे॑ति षः । भा इति । भासेः क्विपि सकारान्तस्य रुत्वविसर्गौ । धूरिति । धुर्वीधातोः क्विप् । 'राल्लोपः' इति वकारस्य लोपः ।धु॑रिति रेफान्तम् । सुलोपः । 'र्वोरुपधायाः' इति दीर्घः । पूरिति । पृधातोः क्विप् ।उदोष्ठए॑त्युत्त्वम्, रपरत्वम् ।पु॑रिति रेफान्तम्, सुलोपेर्वो॑रिति दीर्घः । जुधातोः क्विपि दीर्घं साधयितुमाह — दृशिग्रहणस्याप्यपकर्षादिति । उत्तरसूत्रादिति भाव- । अत्र व्याख्यानमेव शरणम् । ननु 'ग्रावस्तु' इति कथं समस्तनिर्देशः, सुबन्तस्य ग्रावशब्दस्य धातुना समासाऽसंभवादित्यत आह — ग्रावशब्दस्येति । ग्रावस्तुदिति । पित्त्वात्तुक् ।

Padamanjari

Up

index: 3.2.177 sutra: भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्


भ्राजभासधुर्विद्यौ तोर्जिपृजुग्रावस्तुवः क्विप्॥'भ्राजृ दीप्तौ' 'भासृ दीप्तौ' 'तुर्वी थुर्वी धुर्वी हिंसायाम्' 'द्यौत दीप्तौ' ,ठुर्ज बलप्राणनयोःऽ'पृ पालनपूरणयोः' 'जु' इति सौत्रो धातुः'ष्टुअञ् स्तुतौ' ग्रावपूर्वः। जवतेर्दीर्घत्वं चेति। केचिदाहुः - सूत्रे'जू' इति दीर्घः पठितव्य इति। विध्य न्तरोपसंग्रहार्थ द्दशिग्रहणमुतरसूत्रादपक्रष्टव्यमित्यन्ये। ग्रावस्तुदिति। ग्रावशब्दः सप्तमीनिर्देशाभावेऽप्युपपदसंज्ञ इष्यते। अन्ये तु सूत्रनिर्देशाद्धातुनैव समासे पश्चात्क्विपं कुर्वन्ति॥