3-1-89 न दुहस्नुनमां यक्चिणौ प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः कर्मवत्
index: 3.1.89 sutra: न दुहस्नुनमां यक्चिणौ
दुह सनु नम् इत् येतेषं कर्मकर्तरि यक्चिणौ कर्मवद्भावापदिष्टौ न भवतः। दुहेरनेन यक् प्रतिषिध्यते। चिण् तु दुहश्च 3.1.63 इति पूर्वम् एव विभाषितः। दुग्धे गौः स्वयम् एव। अदुग्ध गौः स्वयम् एव। अदोहि गौः स्वयम् एव। प्रस्नुते गौः स्वयम् एव। प्रास्नोष्ट गौः स्वयम् एव। नमते दण्डः स्वयम् एव। अन्ंस्त दण्डः स्वयम् एव। यक्चिणोः प्रतिषेधे णिश्रन्थिग्रन्थिब्रूञ्. आत्मनेपदाकर्मकाणामुपसङ्ख्यानम्। कारयति कटं देवदत्तः। कारयते कटः स्वयम् एव। अचीकरत् कटं देवदत्तः। अचीकरत कटः स्वयम् एव। उत्पुच्छयते गां गोपः। उत्पुच्छयते गौः स्वयम् एव। उदपुपुच्छत गौः स्वयम् एव। श्रथ्नाति ग्रन्थं देवदत्तः। श्रथ्नीते ग्रन्थः स्वयम् एव। अश्रन्थिष्ट ग्रन्थः स्वयम् एव। ग्रथ्नाति श्लोकं देवदत्तः। ग्रथ्नीते श्लोकः स्वयम् एव। अग्रन्थिष्ट श्लोकः स्वयम् एव। ब्रवीति श्लोकं देवदत्तः। ब्रूते श्लोकः स्वयम् एव। अवोचत् श्लोकं देवदत्तः। अवोचत श्लोकः स्वयम् एव। आत्मनेपदविधानेऽकर्मकाणामाहन्ति माणवकं देवदत्तः। आहते माणवकः स्वयम् एव। आवधिष्ट मानवकः स्वयम् एव, आहत इति वा। विकुर्वते सैन्धवाः स्वयम् एव। व्यकृषत सैन्धवः स्वयम् एव।
index: 3.1.89 sutra: न दुहस्नुनमां यक्चिणौ
एषां कर्मकर्तरि यक्चिणौ न स्तः । दुहेरनेन यक एव निषेधः । चिण् तु विकल्पेनेष्यते । शब्लुक् । गौः पयो दुग्धे ॥
index: 3.1.89 sutra: न दुहस्नुनमां यक्चिणौ
न दुहस्नुनमां यक्चिणौ - न दुह । दुह स्नु नम् एषां द्वन्द्वः । कर्मकर्तरीति । एतत्तु नाऽनुवृत्तिलभ्यं, पूर्वत्रानुपलम्भात् । किंतुकर्मवत्कर्मणा तुल्यक्रियः॑ इति समभिव्याहारलभ्यमेव ।अचः कर्मकर्तरी॑त्यतो मण्डूकप्लुत्या तदनुवृत्तिर्वा । दुहेरनेनेति ।न दुहस्नुनमा॑मित्यनेन दुहेः कर्मकर्तरि यक एव निषेधः । चिण्तुदुहश्चे॑ति वक्ष्यमाणसूत्रेण विकल्पितो वक्ष्यते इत्यर्थः । कर्मकर्तरि तशब्दे परे दुहेश्चिण्वेति तदर्थः ।चिण्तु विकल्पेनेष्यते॑ इति क्वचित्पाठः । दुग्धे इत्यत्र प्रक्रियां दर्शयति — शप् लुगिति । दुहेः कर्मकर्तरि यकि निषिद्धे शप्प्रवर्तते, तस्य 'अदिप्रभतिभ्यः' इति लुगित्यर्थः ।गौः पयो दुग्धे इति । गौः स्वयमेव पय उत्सृजतीत्यर्थः । कर्मकर्तृभूतायां गवि लट् । स्वरितेत्त्वेऽपिभावकर्मणो॑रित्यात्मनेदमेव ।न दुहेति न यक् । गांपयो दुग्धे इति तु नोदाहृतम्,गौणे कर्मणि दुह्रादेर्लादयो मताः॑इत्युक्तेः । अचः कर्मकर्तरि ।च्लेः सि॑जित्यतश्च्लेरिति,चिण् ते पदः॑इत्यतश्चिण्ते इति,दीपजने॑त्यतोऽन्यतरस्यामिति चानुवर्तते । 'धातोरेकाचः' इत्यतोऽनुवृत्तस्य धातुग्रहणस्य अचा विशेषतत्वात्तदन्तविधिः । तदाह — अजन्तादित्यादिना । अकारीति ।कटः स्वयमेवे॑ति शेषः । कर्मकर्तरि लुङ् । च्लेश्चिण् । वृद्धिः । रपरत्वम् ।चिणो लु॑गिति तशब्दस्य लुक् । अकृतेति । चिणभावपक्षेह्रस्वादङ्गा॑दिति सिचो लोपः ।
index: 3.1.89 sutra: न दुहस्नुनमां यक्चिणौ
न दुहस्ननमां यक्चियौ॥'दुह प्रपूरणे' 'ष्णु प्रस्रवणे' ।'टुअदु उपतापे' ,'हमे हसने' 'णु स्तवने' इत्येतेषां तु ग्रहणं न भवति, नौतिहसत्योरकर्मस्थक्रियत्वात्। यदि च तेषां ग्रहणामिष्ट्ंअ स्यादसन्देहार्थम्'न दुनुहस्नमाम्' इत्येव ब्रूयात्, अवयवप्रसिद्धेश्च समुदायप्रसिद्धिर्बलीयसी। कर्मवद्भावापदिष्टाविति। एतेन ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति कर्मवत्कर्मणेति प्राप्तयोर्यक्चिणोरयं प्रतिषेधः; न तु'चिण् भावकर्मणोः' ,'सार्वधातुके यक्' इति शुद्धे कर्मणि भावे प्राप्तयोरिति दर्शयति। दुग्ध इति। यकि प्रतिषिद्धे शप्, तस्य अदादित्वाल्लुक्,'दादेर्धातोर्घः' ,'झषस्तथोर्धो' धःऽ जश्त्वम्। दुहिरयं द्विकर्मकः, तत्र ठप्रधाने दुहादीनाम्ऽ इति यस्मिन्कर्मणि लकारस्तस्य कर्तृत्वविवक्षा, प्रधानं तु कर्म कर्मैवेति, यथा -'स्वयं प्रदुग्धे' स्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनीऽ इति। अदुग्धेति। णिच् भावे क्सः,'लुग्वा दुह' इत्यादिना तस्य लुक्। नन्विदानीमेवोक्तम् -'दुहेरनेन यक् प्रतिषिध्यते, चिण् तु'दुहेश्च' इति पूर्वमेव विकल्पितः' इति, तस्मान्नैतदत्रोदाहर्तव्यम्। प्रस्नुत इति। यकि प्रतिषिद्धे पूर्ववच्छपो लुक् प्रास्नोष्टेति। चिण्प्रतिषेधे सिच्। नमत इति। अन्तर्भावितण्यर्थोऽत्र नमिः। तत्र यथा नयमति दण्डं देवदतः, नमयते दण्डः स्वयमेवेति ण्यन्तस्य कर्मस्थक्रियत्वम्, एवमस्यापि द्रष्टव्यम्। णिश्रन्थिग्रन्थीत्यादि। णीति णिङे णिचश्च सामान्येन ग्रहणम्।'श्रन्थ ग्रन्थ सन्दर्भे' चुरादावाधृषीयौ, तयोर्णिजभावपक्षे ग्रहणम्। तथा र्क्यादिष्वपि पठ।लेते तयोरपि ग्रहणम्।'ब्रूञ् व्यक्तायां वाचि' । आत्मनेपदविधावकर्मका ये धातवो निर्द्दिष्टास्ते यदान्तर्भावितण्यर्थाः सकर्मका भवन्ति त इमे आत्मनेपदाकर्मकाः। वृतौ क्वचिदेषामुदाहरणानि पठ।ल्न्ते, क्वचिन्न। णिचि - -कार्यते कटः स्वयमेव, अचीकरत कटः स्वयमेव, यक्चिणोः प्रतिषिद्धयोः शप्चङै भवतः। णिङ् - -पुच्छमुदस्यति, उत्पुच्छयते गौः, स यदान्तर्भावितण्यर्थस्तदा उत्पुच्छयते गाम्। पुनः सौकर्यातिशयेन कर्तृत्वविवक्षायामुत्पुच्छयते गौः स्वयमेव, उदपुपुच्छत गौः स्वयमेव। श्रन्थिग्रन्थ्योराधृषीययोः - -ग्रन्थति ग्रन्थं देवदतः, श्रन्थति मेखलाम्, ग्रन्थते ग्रन्थः स्वयमेव, अग्रन्थिष्ट ग्रन्थः स्वयमेव; श्रन्थते मेखला स्वयमेव, अश्रन्थिष्ट मेखला स्वयमेव। क्रैयादिकयोस्तु - ग्रथ्नीते ग्रन्थः स्वयमेव, श्रथ्नीते मेखला स्वयमेव। ब्रञ् - ब्रवीति कथां देवदतः, ब्रूते कथा स्वयमेव। वचनं शब्दप्रकाशनफलत्वात्कर्मस्थम्। आत्मनेपदाकर्मक - -ठ्वेः शब्दकर्मणःऽ ठकर्मकाच्चऽ विकउर्वते सैन्धवाः, वल्गन्तीत्यर्थः। तान्यदाऽन्यो वल्गयति तदा तेषां कर्मत्वम्। पुनः सौकर्यातिशयात्कर्तृत्वविवक्षायाम् - विकुर्वते सैन्धवाः स्वयमेव, व्यकृषत सैन्धवाः स्वयमेव, यक्चिणौ न भवतः। क्वचितु बृतौ - आहन्ति माणवकम्, आहते माणवकः स्वयमेवेति पठ।ल्ते, तदयुक्तम्; आहन्ति माणवकमिति सकर्मकत्वादात्मनेपदाभावाच्च। अन्ये पुनराहुः - -आत्मनेपदाकर्मकेति धातुपलक्षणम्, हन्तिश्रायम् ठाङे यमहनःऽ इत्यत्र यदा कर्माविवक्षयाऽकर्मकस्तदात्मनेपदस्य निमितं स्यात्, तस्याद्यसकर्मकत्वेऽप्यविरुद्धमुदाहरणमिति। भूषाकर्मकिरादिसनां यक्चिणोः प्रतिषेधो वक्तव्यः। कर्मशब्दः क्रियावाची, भूषाफलं च शोभाख्यं कर्मणि द्दश्यत इति कर्मस्था भूषा। अलंकुरुते कन्या स्वयमेव, अलंकरिष्यते कन्या स्वयमेव, अलमकृत कन्या स्वयमेव; अवकिरते हस्ती स्वयमेव, अवाकीर्ष्ट हस्ती स्वयमेव, अवकरिष्यते हस्ती स्वयमेव - यक्चिण्चिण्वद्भावा न भवन्ति। सन् - मुमुक्षते वत्सः स्वयमेव, अमुमुक्षिष्ट वत्सः स्वयमेव; चिकीर्षते कटः स्वयमेव, अचिकीर्षिष्ट कटः स्वयमेव - प्रकृत्यर्थापेक्षमत्र कर्मस्थक्रियत्वम्, इच्छा तु कर्तृस्था। आर्थ च प्रकृत्यर्थस्य प्राधान्यम्; तदर्थथ्वादिच्छायाः॥