3-1-115 भिद्योद्ध्यौ नदे प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः क्यप् च
index: 3.1.115 sutra: भिद्योद्ध्यौ नदे
भिदेरुज्झेश्च क्यप् निपात्यते नदेऽभिधेये। उज्झेर्धत्त्वं च। भिनत्ति कूलं भिद्यः। उज्झति उदकमुद्ध्यः। नदे इति किम्? भेत्ता। उज्झिता।
index: 3.1.115 sutra: भिद्योद्ध्यौ नदे
भिदेरुज्झेश्च क्यप् । उज्झेर्धत्वं च । भिनत्ति कूलं भिद्यः । उज्झत्युदकमुद्ध्यः । नदे किम् । भेत्ता । उज्झिता ॥
index: 3.1.115 sutra: भिद्योद्ध्यौ नदे
भिद्योद्ध्यौ नदे - भिद्योध्यौ नदे । क्यबिति ।नद विशेषे कर्तरि निपात्यते॑ इति शेषः ।