द्वितीया ब्राह्मणे

2-3-60 द्वितीया ब्राह्मणे अनभिहिते षष्ठी शेषे कर्मणि दिवः तदर्थस्य

Kashika

Up

index: 2.3.60 sutra: द्वितीया ब्राह्मणे


ब्राह्मणविषये प्रयोगे दिवस् तदर्थस्य कर्मणि कारके द्वितीया विभक्तिर्भवति। गामस्य तदहः सभायां, दीव्येयुः। अनुपसर्गस्य षष्ठ्यां प्राप्तायाम् इदं वचनम्। सोपसर्गस्य तु छन्दसि व्यवस्थितविभाषायाऽपि सिध्यति।

Siddhanta Kaumudi

Up

index: 2.3.60 sutra: द्वितीया ब्राह्मणे


ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया स्यात् । षष्ठ्यपवादः । गामस्य तदहः सभायां दीव्येयुः ॥

Padamanjari

Up

index: 2.3.60 sutra: द्वितीया ब्राह्मणे


द्वितीया ब्राह्मणे॥ मन्त्रव्यतिरिको वेदभागःऊउब्राह्मणम्। गामस्य तदहः सभायामिति। गामस्य सभायामित्यन्वयः। तदहरित्येतदुदाहरणम्,'स्वमोर्नपुंसकात्' इति लुक्, ठहन्ऽ इति रुत्वम्। अनुपसर्गस्य नित्यं षष्ठ।लं प्राप्तायामिति।'दिवस्तदर्थस्य' इत्यनेनऽ अथ सोपसर्गस्यापि पूर्वेण षष्ठ।लमपि प्राप्तायां नित्यद्वितीयार्थं कस्मान्न भवतीत्याह - सोपसर्गस्येत्यादि॥