दूरान्तिकार्थेभ्यो द्वितीया च

2-3-35 दूरान्तिकार्थेभ्यः द्वितीया च अनभिहिते पञ्चमी तृतीया

Kashika

Up

index: 2.3.35 sutra: दूरान्तिकार्थेभ्यो द्वितीया च


पञ्चमी अनुवर्तते। दूरान्तिकार्थेभ्यः शब्देभ्यो द्वितीया विभक्तिर्भवति, चकारात् पञ्चमी तृतीयाऽपि समुच्छीयते। दूरं ग्रामस्य, दूराद् ग्रामस्य, दूरेण् ग्रामस्य। अन्तिकं ग्रामस्य, अन्तिकाद् ग्रामस्य, अन्तिकेन ग्रामस्य। प्रातिपदिकार्थे विधानम्। असत्त्ववचनग्रहणं च अनुवर्तते। सत्त्वशब्देभ्यो यथायथं विभक्तयो भवन्ति। दूरः पन्थाः, दूराय पथे देहि, दूरस्य पथः स्वम्।

Siddhanta Kaumudi

Up

index: 2.3.35 sutra: दूरान्तिकार्थेभ्यो द्वितीया च


एभ्यो द्वितीया स्याच्चात्पञ्चमीतृतीये । प्रातिपदिकार्थमात्रे विधिरयम् । ग्रामस्य दूरं दूरात् दूरेण वा । अन्तिकमन्तिकात् अन्तिकेन वा । असत्त्ववचनस्येत्यनुवृत्तेर्नेह । दूरः पन्थाः ॥ इति पञ्चमी ॥

Balamanorama

Up

index: 2.3.35 sutra: दूरान्तिकार्थेभ्यो द्वितीया च


दूरान्तिकार्थेभ्यो द्वितीया च - दूरान्तिक । एभ्य इति । दूरार्थकेभ्योऽन्तिकार्थकेभ्यश्चेत्यर्थः । चकारो व्यवहितयोरपि पञ्चमीतृतीययोः समुच्चयार्थः, नतुदूरान्तिकार्थैः षष्ठन्तरस्या॑मिति संनिहितषष्ठआ अपि, व्याख्यानात् । तदाह — चात्पञ्चमीतृतीये चेति । प्रातिपदिकार्थमात्रे विधिरयमिति । व्याख्यानादिति भावः । तथाच प्रथमापवाद इति फलितम् ।दूरादावसथान्मूत्रं दूरात्पादावनेजनम् इति भाष्यप्रयोगात्सप्तम्यर्थेऽधिकरणेऽप्ययं विधिः । ननु दूरः पन्था इत्यत्र कथं न पञ्चमीत्यत आह — असत्त्ववचनस्येति । 'दूरः' 'पन्था' इत्यत्र पन्था द्रव्यम् । तद्विशेषणं दूरशब्दः सत्त्ववचन इति भावः॥ इति पञ्चमी ।

Padamanjari

Up

index: 2.3.35 sutra: दूरान्तिकार्थेभ्यो द्वितीया च


दूरान्तिकार्थेभ्यो द्वितीया च॥ प्रातिपदिकार्थे विधानमिति। अर्थान्तरस्यानिर्द्देशादिति भावः। नन्वनिर्देशेऽप्यर्थान्तरस्य शेषविषये पूर्वविभक्तिविषये च विधानमेतद्यःक्तम्, प्रथमाविषये तु परत्वात्सैव प्राप्तोति? नेष दोषः; उतरत्राप्येतदनुवर्तते, तेनोतरविभक्तिविषयेऽपि सर्वत्र यथाभिधानं भवति। तथा च दूरादावसथान्मूत्रमित्यधिकरणेऽपि भवति - आवसथस्य दूर इत्यर्थः। प्रातिपदिकार्थे विधानमित्येततदाहृतविषयं द्रष्टव्यम्। तथा च -'सत्ववचनेभ्यो यथायथं विभक्तयो भवन्ति' इति वक्ष्यति, प्रतिपदिकार्थ एव तु विधाने यथायथमित्यनुपपन्नम्, प्रथमैव भवतीति वाच्यं स्यात्॥