तत्पुरुषः

2-1-22 तत्पुरुषः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा

Kashika

Up

index: 2.1.22 sutra: तत्पुरुषः


तत्पुरुषः इति संज्ञाऽधिक्रियते प्राग् बहुव्रीहेः। यानित ऊर्ध्वमनुक्रमिष्यामः, तत्पुरुषसंज्ञास्ते वेदितव्याः। वक्ष्यति, द्वितीय श्रितातीतपतित 2.1.24। इति। कष्टश्रितः। पूर्वाचार्यसंज्ञा चेयं महती, तदङ्गीकरणौपाधेरपि तदीयस्य परिग्रहार्थम्, उत्तरपदार्थप्रधानस् तत्पुरुषः इति। तत्पुरुषप्रदेशाः तत्पुरुषे कृति बहुलम् 3.3.14। इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 2.1.22 sutra: तत्पुरुषः


॥ अथ तत्पुरुषसमासप्रकरणम् ॥

अधिकारोऽयम् । प्राग्बहुव्रीहेः ॥

Laghu Siddhanta Kaumudi

Up

index: 2.1.22 sutra: तत्पुरुषः


अधिकारोऽयं प्राग्बहुव्रीहेः॥

Balamanorama

Up

index: 2.1.22 sutra: तत्पुरुषः


तत्पुरुषः - तत्पुरुषः । प्रागिति ।शेषो बहुव्रीहि॑रित्यनः प्रागित्यर्थः ।

Padamanjari

Up

index: 2.1.22 sutra: तत्पुरुषः


उतरपदार्थप्रधान इति। पूर्वाकायः, अर्ध्दपिप्पलीत्यादौ त्वधिकार वशातत्पुरुष इति संज्ञा॥