अपाद्वदः

1-3-73 अपात् वदः धातवः आत्मनेपदम् कर्तरि कर्त्रभिप्राये क्रियाफले

Kashika

Up

index: 1.3.73 sutra: अपाद्वदः


कर्त्रभिप्राये इति वर्तते। अपपूर्वद् वदतेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति। धनकामो न्यायमपवदते। न्यायापवादेन धनमर्जयिष्यामि इति मन्यते। कर्त्रभिप्रये क्रियफले इत्येव, अपवदति।

Siddhanta Kaumudi

Up

index: 1.3.73 sutra: अपाद्वदः


न्यायमपवदते । कर्त्रभिप्राये इत्येव । अपवदति । णिचश्च <{SK2564}> कारयते ।

Balamanorama

Up

index: 1.3.73 sutra: अपाद्वदः


अपाद्वदः - अपाद्वदः । अपपूर्वाद्वदधातोरात्मनेपदमित्यर्थः । न्यायमपवदते इति । वचनेने निरस्यतीतय्र्थः ।किमिह वचनं न कुर्यान्नास्ति वचनस्यातिभारः॑ इति न्यायात् ।