Home
Prev p35
Next p12
Laghu Siddhanta Kaumudi
Laghu Siddhanta Kaumudi
Up
यदा कर्मैव कर्तृत्वेन विवक्षितं तदा सकर्मकाणामप्यकर्मकत्वात्कर्तरि भावे च लकारः ॥