लोहितान्मणौ

5-4-30 लोहितात् मणौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः कन्

Sampurna sutra

Up

index: 5.4.30 sutra: लोहितान्मणौ


लोहितात् मणौ कन्

Neelesh Sanskrit Brief

Up

index: 5.4.30 sutra: लोहितान्मणौ


'लोहित'शब्दात् मणेः निर्देशार्थम् स्वार्थे कन् प्रत्ययः भवति ।

Kashika

Up

index: 5.4.30 sutra: लोहितान्मणौ


लोहितशब्दात् मणौ वर्तमानात् स्वार्थे कन्प्रत्ययो भवति। लोहितो मणिः लोहितकः। मणौ इति किम्? लोहितः।

Siddhanta Kaumudi

Up

index: 5.4.30 sutra: लोहितान्मणौ


लोहित एव मणिर्लोहितकः ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.30 sutra: लोहितान्मणौ


'लोहित' (red) शब्दात् मणेः (precious stone) निर्देशार्थम् स्वार्थे कन्-प्रत्ययः भवति । लोहितः मणिः स एव लोहितकः मणिः ।

समर्थानां प्रथमाद्वा 4.1.82 अनया महाविभाषया एतत् प्रत्ययविधानम् विकल्पेन भवति, अतः प्रत्ययं विना केवलम् 'लोहित' इति अपि प्रयोगः भवितुमर्हति । लोहितः मणिः ।

यत्र मणेः निर्देशः नास्ति तत्र तु कन्-प्रत्ययः न भवति । यथा - लोहितः खगः ।

Balamanorama

Up

index: 5.4.30 sutra: लोहितान्मणौ


लोहितान्मणौ - लोहितान्मणौ । मणौ वर्तमानाल्लोहितशब्दात्स्वार्थे कन्स्यादित्यर्थः । माणिक्य मयो मणिरेवेह मणिर्विवक्षितः । यस्तु जपाकुसुमादिनिमित्तलौहित्यवान्स्फटिकमणिस्तस्य तु 'रक्ते' इत्युत्तरसूत्रेण सिद्धम् ।